________________
न्यायकोशः ।
७२९
मैत्रयो मुख्याः शेषाश्चोपसदस्यः ॥ ( वह्नि - पु० ) इति । शरीरस्थवह्नेर्नामानि यथा वह्नयो दोषदूष्येषु संलीना दश देहिनः इति । दोषदुष्याश्च यथा वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः ( शा० ति० ) इति । २ तात्रिकास्तु रकारः । यथा वर्गाद्यं वह्निसंस्थम् ( श्यामास्तोत्रम् ) इत्यादी इत्याहु: । ३ भल्लातकः । ४ निम्बू भिषज आहु: ( राजनि० ) । ५ वह्निदेवताकं कृत्तिकानक्षत्रम् इति ज्योतिषज्ञा आहुः। ६ आधिदैविक: शाण्डिल्यगोत्रो मेषवाहनो हुताशनः इति कर्मवादिमीमांसका आहुः । ७ वैश्वानराद्यपरनामा परमात्मा इति वेदान्तिन आहुः |
वा - ( अव्ययम् ) १ विकल्पः । यथा यत्रैर्वा व्रीहिभिर्वा यजेत इत्यादौ । २ सादृश्यम् । यथा सिन्धौ वाघोमण्डलं गोर्वा रसः इत्यादौ । यथा वा मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ( सि० कौ० ) इत्यादौ । यथा वा आशीविषो वा संक्रुद्धः इत्यादौ । ३ अवधारणम् । यथा सावा शंभोस्तदीया वा मूर्तिर्जलमयी मम इत्यादौ । न तृतीया इत्यर्थः । ४ समुच्चयः । यथा वायुर्वा दहनो वा ( गणरत्न ० ) इत्यादौ । ५ वितर्कः । यथा ज्वरितेन भवता पीतं वा दुग्धम् कृतं वा अपथ्यं भवेत् इत्यादौ । ६ प्रश्नः । यथा तत्र भवता गम्यते वा इत्यादौ । ७ क्वचित् वाक्यालंकारार्थः । ८ चेत् इत्यर्थः । यथा सुप्तिङन्तचयो . वाक्यं क्रिया वा कारकान्विता ( अमर ) इत्यादौ इति नागेशभट्ट आह शब्देन्दुशेखरे ।
वाक्छलम् – (छलम् ) [क] अविशेषाभिहितेर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् (गौ० १२।१२ ) | नवकम्बलोयं माणवक इति प्रयोगः | अत्र नवः कम्बलोस्य इति वक्तुरभिप्रायः विग्रहे तु विशेषो न समासे । तत्रायं छळवादी वक्तुरभिप्रायादविवक्षितमन्यमर्थम् नव कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा चासंभवेन प्रतिषेधति एकोस्य कम्बलः कुतो नव कम्बलाः इति । तदिदं सामान्यशब्दे बाचि च्छलं बाक्छलमिति ( वात्स्या ० १ २ ।१२ ) । यत्र ९२ न्या० को ०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org