________________
न्यायकोशः।
लैङ्गिकम्-१ लिङ्गदर्शनाजायमानं ज्ञानम् ( अनुमितिः ) (प्रशस्त० गु०
पृ० २६ )। यथा पर्वते धूमेन वह्निसाधने वह्निव्याप्यधूमवान् पर्वतः इति लिङ्गदर्शनात् पर्वतो वह्निमान इत्यनुमितिः । अत्रोदाह्रियते पक्षीकृत्य गिरीशं सिद्ध्या रहिताश्च मानहीनाश्च । इच्छन्त्यधिगन्तुमिमे धनंजय लिङ्गदर्शनेनैव ॥ (विश्वगुणादर्श ) इति । अर्थान्तरे धनं जयं च । २ [क] लिङ्गादिना अनुमितं साध्यम् । यथा आचार्यमते लिङ्गोपहितलैङ्गिकभानम् इत्यादौ लैङ्गिक साध्यम् । [ख] लिङ्गादिभिः कल्पितम् । यथा मीमांसकमते अर्थप्रकाशनसामर्थ्यरूपलिङ्गेन मन्त्रादीनां तत्तत्कर्मादौ विनियोगः कल्प्यत इति । लोकः-१ वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा अलौकिकत्वम् इत्यादी लोकः ( मू० म० १ पृ० १६) । २ स्वर्गादिर्लोकः इति
पौराणिका आहुः । ३ मनुष्यश्च लोकः इति काव्यज्ञा वदन्ति । लोट-(तिङ् ) स्ववत्रनुमतत्वस्य धात्वर्थेन्वयबोधने । अनुकूला यादृशी
तिङ् सैव लोट परिभाष्यते। लोडास्त्वनुमतत्वादयो बहवः सन्ति । १ अनुमतत्वम् । यथा करोतु कुरुताम् कुर्वन्तु इत्यादौ लोटोर्थः । अत्र तुपनाम्प्रभृतयश्चैत्रायुक्तत्वधीसहकृताः कृत्यादौ प्रकृत्यर्थे चैत्राद्यनुमतत्वं बोधयन्ति न तु तिवाद्याः इति लक्षणसमन्वयः तिवादो नातिप्रसङ्गश्च ( श० प्र० श्लो० ९९ टी० पृ० १४५ ) इति। अत्र सूत्रम् लोट् च ( पा० सू० ३।३।१६२ ) इति । तदर्थस्तु लोटप्रत्ययो भवति धातोर्विध्यादिध्वर्थेषु ( काशिका० ) इति । २ अनुज्ञा यथा पत्नी पचतु इत्यादी लोटोर्थः । अनुज्ञा च कर्तुरिष्टत्वे सति वक्रनुमतत्वम् । चैत्रवक्तृकतादृशवाक्यात् चैत्रानुमतस्वेष्टस्य पाकस्य कर्ची पत्नी इत्येवं बोधः ( श० प्र० श्लो० ९९ टी० पृ० १४५ )। ३ आज्ञा । यथा शूलं विश विषं भुङ्ख इत्यादिराजवाक्यस्थलीयलोडर्थः । आज्ञा च वक्रनुमतत्वे सति कर्तरनिष्टहेतुत्वम् । अत्र राजानुमतस्वानिष्टहेतुशूलप्रवेशकर्तृतावांस्त्वम् इत्याकारो बोधः ( श० प्र० श्लो० ९९ टी० पृ० १४५ )। ४ समर्थना। यथा पर्वतमप्युत्पाटयानि समुद्रमपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org