________________
७१९
न्यायकोशः। अत्र वह्नयमिन्नाश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयोज्य ओदनाभिन्नाश्रयकविक्लित्त्यनुकूलव्यापाराभावः इति वैयाकरणमते शाब्दबोधः (वै० सा० ल० पृ० १४८ )। वह्नयभिन्नाश्रयकभाविप्रज्वलनजन्यौदनाश्रयकविक्लित्त्यनुकूलव्यापारः इति शाब्दबोधस्तूचितः ( वै० सा० द०
पृ० १४८)। लट्- ( तिङ्) या तिङ् क्रियायाः ( धात्वर्थस्य ) अतिपाते ( विगमे ) भाविकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् लुडुच्यते । यथा तण्डुलं चेत्प्राप्स्यत्योदनमपि पक्ष्यति चैत्र इत्यादौ लट् । अत्र स्यतिश्चैत्रादेर्भाविकालावच्छेदेन तण्डुलप्राप्त्यभाववत्त्वमनुभावयति । तथा च भाविकाल इव क्रियाप्रतियोगिकोभावोपि लडर्थः । वस्तुतः भाविकालावच्छेदेन तण्डुलप्राप्त्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लुटा चैत्रादावनुभाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियानिपातशब्दार्थत्वात् ( श० प्र० श्लो० १०६ टी० पृ० १६३)। भविष्यत्त्वं लडर्थः । यथा पक्ष्यतीत्यादौ ( ग० व्यु० ल० ) । यथा वा घटो भविष्यतीत्यादौ । अत्र सूत्रम् लट् शेषे च ( पा० सू० ३।३।१३ ) इति । तदर्थस्तु शेषे शुद्धे भविष्यति काले चकारात् क्रियायां चोपपदे क्रियार्थायां धातोर्लुट्प्रत्ययो भवति ( काशिका० ) इति । अत्र भविष्यत्त्वं च विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । तेन आगमिष्यतीत्यादौ विद्यमानप्रागभावप्रतियोग्युत्पत्तिकागमनानुकूलकृतिमान इत्यर्थः (तर्का० ४ पृ० ११)। वैयाकरणाश्च भविष्यत्त्वं वर्तमानप्रागभावप्रतियोगि
समयोत्पत्तिमत्त्वम् इत्याहुः (वै० सा० ल० पृ० १२८ )। लेख्यम्-देशाचाराविरुद्धं यब्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं
लेख्यमविलुप्तक्रमाक्षरम ।। ( मिताक्षरा अ० २ श्लो० ८९ )। लेट्-(तिङ्) लिङर्थवदस्यार्थीनुसंधेयः (वै० सा० ल० पृ० १२९ )।
अत्र सूत्रम् लिङर्थे लेट् ( पा० सू० ३।४।७ ) इति । तदर्थस्तु लिङो येास्तेष्वर्थेषु वेदे लेड्वा स्यात् इति । यथा जोषिषत् तारिषत् मन्दिषत् नेता नेषत् कवयस्तक्षिषत् इत्यादौ ( काशिका० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org