________________
न्यायकोशः। : यथा शब्दः अनित्यः शब्दत्वादित्यादौ । (अयमसाधारणो हेतुः )( त०३० * २।३।४९) (वै० उ० ३।१।१५)। साध्यसंशयहेतुरनैकान्तिकः ।
स द्विविधः । साधारणः असाधारणः ( त० भा० ४८)। प्रकारान्तरे, णानैकान्तिकत्रिविधः साधारणः असाधारणः अनुपसंहारी (गौ० ७० - १।२।५) (भा० प० ७३ ) ( त० सं० )। अनैकान्तिकत्वम्-सव्यभिचारत्ववदस्यार्थीनुसंधेयः । अन्तः-१ संबन्धः । यथा ते विभक्त्यन्ताः पदम् (गौ० सू०२।२।६०)
इत्यत्र । विभक्तिर्नाम वृत्तिः। अन्तो नाम संबन्धः । तेन वृत्तिमत्त्वं पदत्व.. मित्यर्थः। एतच्च गौतमसूत्रवृत्तावत्रैव स्पष्टम् । २ ध्वंसः। यथा सादिरनन्तः . प्रध्वंस: (त० सं० ) इत्यादावन्तः । ३ चरमावयव इति शाब्दिकाः । - ४ निर्णय इति वेदान्तिनो वदन्ति । ५ स्वरूपम् । ६ स्वभावः । - ७ सीमा । ८ निकटम् । ९ मनोहर इति काव्यज्ञाः । अन्तःकरणम्-१ मनोवदस्यार्थीनुसंधेयः (प० मा० )। २ ज्ञानसुखादि- साधनमाभ्यन्तरं मनोबुद्ध्यहंकारचित्तादिपदाभिलप्यमानमिन्द्रियमिति
मायावादिन आहुः । तन्मते अन्तःकरणं चतुर्विधम् । तदुक्तम्-मनो - बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे - इत्युक्तकार्यभेदात् । अन्यत्र व्यक्तमुक्तम्-यदा तु संकल्पविकल्पकृत्यं तदा - भवेत्तन्मन इत्यभिख्यम् । स्याद्बुद्धिसंज्ञं च यदा तु वेत्ति सुनिश्चितं
संशयरूपहीनम् । अनुसंधानरूपं तच्चित्तं च परिकीर्तितम् । अहंकृत्यात्म- वृत्त्या तु तदहंकारतां गतम् इति ( वाच०)। अन्तरम्-१ मनः । २ अवकाशः । ३. अवधिः । ४ परिधानांशुकम् । १. ५ अन्तर्धानम् । ६ भेदः । ७ परस्परवैलक्षण्यरूपविशेषः । ८ ताद
यम् । ९ छिद्रम् । १० आत्मीयम् । ११ विनार्थः । १२ बहिरर्थः। १३ व्यवधानम् । १४ मध्यम् । १५ सदृशम् । १६ आसनं च - (वाच०)। अन्तर्धानम्-स्वनिष्ठो योन्यकर्तृकदर्शनविषयताविरहस्तदुद्देश्यको व्यापारः।
खविषयकप्रत्यक्षविरोधिव्यापार इति यावत् । यथोपाध्यायादन्तर्धत्ते छात्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org