________________
६९४
न्यायकोशः ।
1
1
लः–१ तिङ्शब्दवदस्यार्थोनुसंधेयः । अत्र लकारस्य कर्मत्वाद्यर्थबोधने सूत्रम् लः कर्मणि च भावे चाकर्मकेभ्यः ( पा० सू० ३ | ४ | ६९ ) इति । स च लकारो दशविधः लट् लिट् लुट् ऌट् लेट् लोट् लङ् लिङ् लुङ् ऌङ् इति । अयं व्याकरणशास्त्रप्रसिद्धः प्रत्ययो विज्ञेयः । संक्षेपतस्तदर्थस्तु वर्तमाने लेवेदे भूते ललुलिटस्तथा । विध्याशिषोश्च लिङ्लोटो लङ्लृटौ लुङ्गविष्यति ॥ इति । अयमत्र संग्रहः । कालो द्विविधः अद्यतन: अनद्यतनश्च । अद्यतनस्त्रिविधः भूत: भविष्यन् वर्त - मानश्च । अनद्यतनो द्विविधः भूतः भविष्यंश्चेति । तत्र वर्तमानत्वे लट् । भूतत्वमात्रे लुङ् । भविष्यत्तामात्रे लट् । लिडर्थे लेट् । लिडर्थेषु आशिषि च लोट् । विध्यादौ लिङ् । हेतुहेतुमद्भावाद्यधिकार्थविवक्षायामनयोर्लुङ् । अनद्यतने भूते तत्त्वेन विवक्षिते लङ् । तत्रैव परोक्षत्ववित्रक्षायां लिट् । अनद्यतने भविष्यति, लुट् (वै० सा० ल० पृ० १४७ ) इति । अयं लकार आख्यातम् इत्युच्यते ( म०प्र० ४ पृ० ५५ ) । एकलघुको वर्णविशेषः ल इति वैयाकरणा आहुः । ३ इन्द्रः इति मेदिनीकार आह । ४ भूमिदेवताको मन्त्रविशेषः इति ताकि आहुः ।
1
1
ला - ( धातुः ) आदानम् । यथा विट्ठल इत्यादौ । अत्र विग्रहः विदा ज्ञानेन ठान् शून्यान् मुमुक्षून् लाति गृह्णाति स्वप्रसादपात्रतया इति विट्ठलः । लक्षकम् – ( नाव ) यादृशार्थ संबन्धवति यन्नाम संकेतितं तदेव तादृशार्थे लक्षकम् यदि तादृशार्थे शक्तिशून्यं भवेत् । यथा गङ्गायां घोषः प्रवसतीत्यादौ गङ्गादयः शब्दाः तीरादावसंकेतितास्तत्संबन्धिनीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोधयन्ति इति तत्र लक्षका भवन्ति । अत्र मीमांसका वदन्ति । पदमिव वाक्यमपि लक्षकम् । यथा गभीरायां नद्यां घोषः इति पदकदम्बकं गभीरनदीतीरस्य लक्षकम् इति । अत्रायमाशयः । अत्र न केवलं नदीपदं तीरलक्षकम् । गभीरायाम् इत्यस्यानन्वयापत्तेः । न हि तीरं गभीरम् । नापि गभीरपदं तीरलक्षकम् । नद्याम् इत्यस्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org