________________
न्यायकोशः।
६९३ ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः । मानसाः केचिदाख्याताः कथिताः केपि कायिकाः ।। कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे। कर्मदोषोद्भवाश्चान्ये व्याधयत्रिविधाः स्मृताः ॥ इति च । साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते ॥ ( राजनि० ) इति च । २ कुष्ठौषधम् ( मेदिनी० ) ( वाच० )। रोदनम्-[क] इष्टवियोगेन अभिघातेन वा यद्वाष्पनिर्मोचनम् तत् ।
यथा सोरोदीत् इत्यादौ ( शाबरभा० ११२।१ पृ० ३९)। इदमत्रा. नायते । सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्वशीयत तद्रजत हिरण्यमभवत्तस्माद्रजत५ हिरण्यमदक्षिण्यमश्रुज हि यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति तस्मादर्हिषि न देयम् ( तैत्तिरीयसंहिता १।५।१-२) इति। [ख] क्रन्दनम् । तच्च दुःखजन्यो ध्वनिविशेषः इति काव्यज्ञा आहुः। रोधनम्-[क] देशान्तरसंचारविरोधिव्यापारः । यथा गां व्रजं रुणद्धीत्यादौ रुधधात्वर्थो रोधनम् । अत्र संचारविरोधित्वं च संचारानुत्पादप्रयोजकत्वम् । अनुत्पादे प्रधानकर्मगोवृत्तित्वान्वयः । देशान्तरपदार्थैकदेशे देशविशेषणभेदे व्रजम् इति द्वितीयान्तार्थव्रजप्रतियोगित्वान्वयः । रुध्यते गां व्रजः इत्यादावन्वयबोधः स्वयमूहनीयः (ग० व्यु० का० २ ख० १ पृ० ४५)। अत्र व्रजस्याधिकरणत्वाविवक्षायाम् अकथितं च ( पा० सू० १।४।५१ ) इत्यनेन गौणकर्मत्वम् । तत्र लकारः। गौणे कर्मणि दुह्यादेः इत्यनुशासनात् । अत्राधिकं च दोहनशब्दव्याख्याने ज्ञेयम् । रुध्यते गां व्रजः इत्यादौ व्यापारप्रयोज्यगोनिष्ठानुत्पादसंबन्धिसंचारावच्छेदकदेशनिष्ठभेदप्रतियोगी व्रजः इति शाब्दबोधः इति । [ख] शाब्दिकास्तु निगमप्रतिबन्धद्वारा व्रजाद्यधिकरणकचिरस्थित्यनुकूलव्यापारः । यथा व्रजमवरुणद्धि गामित्यादौ रुधेरर्थः इत्याहुः । अत्र बजे गौस्तिष्ठति तत्र तां निर्गमप्रतिबन्धेन चिरं स्थापयति इति संप्रत्ययः
(ल० म० सुबर्थ० का० २ पृ० ९२ )। रोहिणी-कल्याणीशब्दे दृश्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org