________________
६९२
न्यायकोशः ।
रूपहानिः – [क] नि:सामान्यत्वगर्भस्य विशेषलक्षणस्य रूपस्य व्याघातः विशेषावृत्तित्वम् यत् सा रूपहानिः । सा च विशेषस्य जातिमत्त्वे बाधिका इति जातिबाधकेषु संगृहीता द्रव्यकिरणावल्यामुदयनेन इति विज्ञेयम् ( दि० १ सामान्यनि० पृ० ३४ ) । विशेषलक्षणं स्वतो व्यावर्तकत्वं चैतद्वयं विशेषशब्दव्याख्यानावसरे संपादयिष्ये । अत्रायमाशयः विशेषे जात्यन्तराङ्गीकारे सामान्यशून्यत्वघटितविशेषलक्षणा संभवः इति । [ख] स्वतो व्यावर्तकत्वस्य हानिः । यथा विशेषत्वस्य जातित्वस्वीकारे रूपहानिः । अत्र विशेषस्य विशेषत्वात्मकजातिमत्त्वस्वीकारे स्वतो व्यावर्तकत्वं न संभवति इत्याशयः । तथा हि । यदि विशेषाः द्रव्याश्रितत्वे ( मूर्तवृत्तित्वे ) ति जातिमन्तः स्युः तदा गुणाः कर्माणि वा स्युः । विभुवृत्तित्वे सति यदि जातिमन्तः स्युः तदा गुणाः स्युः इति विशेषपदार्थस्वरूपहानिः (वै० उ० १|२| ३ ) । अथ वा यदि विशेषत्वं जातिः स्यात् तदा जातिमतः स्वतो व्यावृत्तत्वासंभवेन स्वतो व्यावृत्तत्वरूपस्यासाधारणधर्मस्य
व्याघातः स्यात् । अतो विशेषत्त्रं न जातिः (वै० वि० १ २ ३ ) | रेचक:- कोष्ठस्य वायोर्बहिर्निःसारणम् (सर्व० सं० पृ० ३७६ पात० ) । रेतः- १ पुंसो रक्तादिपरिपाकजन्यो देहस्थो मज्जाहेतुश्चरमधातुः (वा० ) ।
यथा रेतोधाः पुत्रं नयति नरदेव यमक्षयम् ( भा० स्क० ९ अ० २० श्लो० २१ दुष्यन्त ० ) इत्यादौ । रेतस उत्पत्तिस्थानं तु मस्तकादि इति भारतीय भिषजां मतम् । रेतस उत्पत्तिस्थानमण्डमेव इति पाश्चात्यभिषजो वदन्ति । वयं तु पुंस्त्वोद्दीपकमेवाण्डम् न तु रेतस उत्पत्त्याश्रयः इति प्रतीमः । अत्र प्रसङ्गत उदाह्रियते । पुमान्पुंसोधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेपुमान् पुंस्त्रियौ वा क्षीणेल्पे च विपर्ययः ( मनु० अ० ३ श्लो० ) ( याज्ञ० १ ) इति । अपुमानिति पदच्छेदः । २ रसेश्वरदर्शनज्ञास्तु शिववीर्य स्वरूपः पारदरसः इत्याहुः । तदुक्तं रसार्णवे मम देहरसो यस्माद्रसस्तेनायमुच्यते ( सर्व० पृ० २०२ रसे० ) इति । रोगः - १ धातुवैषम्यजातो व्याधिः । तल्लक्षणादिकं च रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता । रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते । इति
1
11
1
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org