________________
न्यायकोशः ।
1
६७१ तन्त्रशास्त्रोक्तः । प्रकारान्तरेणापि । योगो द्विविधः संप्रज्ञातः असंप्रज्ञातश्चेति । तथा योगस्त्रिविधः ज्ञानयोगः कर्मयोगः भक्तियोगश्च ( भाग० स्क० ११ अ० २० श्लो० ६ ) इति । इदं च बोध्यम् । षष्ठभगवदवतारो दत्तात्रेयः । सच आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ( भाग० १|३ | १२ ) । तेन च स्वसंहितायां योगोनुशिष्टः इति । ४ उपायः । ५ युक्ति: । ६ जीवात्मपरमात्मनोः संबन्धः इति केचिद्वेदान्तिन आहुः । तदुक्तम् योगं संयोगमित्याहुर्जीवात्मपरमात्मनोः इति ( वाच० ) । ७ देवतानुसंधानं योगः इति रामानुजीयाः नारदपञ्चरात्रविदः आहु: ( सर्व० पृ० ११७ राम। ० ) । ८ अप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः । यथा योगाचारः इत्यादौ इति बौद्धा आहुः । ९ शब्दादीनां प्रयोगः इति वैयाकरणा आहुः । १० भेषजम् इति भिषज आहुः | ११ योगः कर्मसु कौशलम् इति कर्मकर्तारोङ्गीचक्रुः । १२ छलम् ( उपधिः ) इति व्यवहारशास्त्रज्ञा आहुः । अत्र स्मृतिः योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् || ( याज्ञ० अ० २ लो० १० १८१ टी० मिता० पृ० ९४ ) इति । योगः कपटम् इति मनुः ( ८।१६५ ) । १३ रविचन्द्रयोगाधीना विष्कम्भादयः सप्तविंशतिः पदार्थाः इति ज्योतिषज्ञा आहुः | १४ तिथिवारनक्षत्राणां संबन्धविशेषः । यथा सिद्धियोगः अमृत सिद्धियोगः अर्धोदययोगः दग्धयोगः इत्यादिः इति मौहूर्तिका आहुः । १५ लग्नादिगृह विशेषे स्थितो ग्रहविशेषः । यथा राजयोगः नाभसयोगः इत्यादिः इति कार्तान्तिका आहुः । १६ यात्रायाम् आनाकेन्द्रत्रिकोणस्थितो बुधजीव शुक्राद्यन्यतमः इति ज्योति:शास्त्रज्ञा आहुः । तदुक्तम् एको ज्ञेज्यसितेषु पञ्चमतपः केन्द्रेषु योगस्तथा द्वौ चेतेष्वधियोग एषु सकला योगाधियोगः स्मृतः । योगे क्षेममथाधि - योगगमने क्षेमं रिपूणां वधः ( मु० चि० ) इति । १७ कामुककामिनीसंमेलनं योगः इत्यालंकारिका वदन्ति । १८ चित्तद्वारेणात्मेश्वरसंबन्धो योगः ( सर्व० सं० पृ० १६९ नकुली ० ) ।
योगक्षेम :- १ अनुभवमनुरुध्य वस्तुस्थितिसंगमनम् । यथा भूतले न घटः इत्यादौ घटांशे भूतलवृत्तित्वाभावः संगम्यते इति । अत्र च भूतले
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org