________________
न्यायकाराः।
.. न्यायकोशः। युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥ इति । ३ लिङ्गोदेशः (लिङ्गनिश्चयः ) इति व्यवहारशास्त्रज्ञा आहुः ( वीरमि० लेख्य० पृ० २२२)। व्यवहारे कानिचिल्लिङ्गानि नारदेनोक्तानि यथा उल्काहस्तोग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥ कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्तितः।। प्रत्यक्षचिरैर्विज्ञेयो दण्डपारुष्यकृन्नरः असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥ (वीरमित्रो० लेख्यनि० पृ० २२३ ) इति । ४ नाटकाङ्गविशेषः इत्यालंकारिका आहुः। तदुक्तम् संप्रधारणमर्थानां युक्तिः प्राप्तिः
सुखागमः ( सा० द० परि० ६ श्लो० ३४३ पृ० १०५ ) इति । युगम् – १ ( अनुवत्सरशब्दे दृश्यम् )। २ चतुर्थी (पु० चि० पृ० ३०)। युगादिः-द्वे शुक्ले द्वे तथा कृष्णे युगादि कवयो विदुः । नवमी कार्तिके
शुक्ला तृतीया माधवे सिता। अमावास्या तपस्ये च नभस्ये च त्रयोदशी ॥ ( पु० चि० पृ० ८६ ) । युग्मम्-द्वितीया ( पु० चि० पृ० ३७ )। युञ्जानः-१ [क] चिन्तासहकारेण सकलज्ञानवान योगी ( भा० ५०
श्लो० ६७ )। [ख] चिन्ताविशेषसनाथद्वितीयप्रत्यासत्त्या समयविशेषे ज्ञानवान् (सि० च० १ पृ० २३ )। अत्र युक्तपदार्थघटकप्रथमप्रत्यासत्तिमपेक्ष्य द्वितीयप्रत्त्यासत्तिः इत्यनुसंधेयम् । २ रथसारथिः ।
३ विप्रः इति काव्यज्ञा आहुः ( वाच०)। युतसिद्धिः-[क] द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम् युनाश्रयाश्रयित्वं
वा (वै० उ. ७२।९) (प्रशस्त० पृ० १७ )। यथा मेषयोः घटभूतलयोर्वा युतसिद्धिः । [ख] असंबन्धयोर्विद्यमानत्वम् पृथगाश्रयाश्रितत्वं वा (वै० उ० ७२।१३ )। [ग] परस्परसंबन्धशून्ययोरव. स्थानम् ( वै० वि० ७।२।२३ )। युतसिद्धिश्च संयोगं प्रति प्रयोजिकास्ति (वै० उ० ७२।९-१३ ) (प्रशस्त० पृ० १७ ) । अत्रेदं बोध्यम । अण्वाकाशयोराश्रयान्तराभावेप्यन्यतरस्य पृथग्गतिमत्त्वात्संयोगविभागौ सिद्धौ । तन्तुपटयोरनित्ययोः पृथगाश्रयान्तराभावात्परस्परतः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org