________________
न्यायकोशः ।
६५५
1
अथातो धर्मजिज्ञासा इत्यारभ्य अन्वाहार्ये च दर्शनात् एतत्पर्यन्तो द्वादशाध्याययुतः सूत्रोपनिबद्धः पूर्वमीमांसात्वेन प्रसिद्धोस्ति । द्वितीयस्तु ब्रह्मविषयक संशयनिवारको ग्रन्थो विष्ण्ववतारेण सत्यवतीसुतश्रीवेदव्यासेन निर्मितः तः । स च ॐ अथातो ब्रह्मजिज्ञासा ॐ इत्यारभ्य ॐ न पुनरावर्तते ॐ इत्यन्तः सूत्रोपनिबद्धोध्याय चतुष्कसमेतो वेदान्तत्वेनोत्तरमीमांसात्वेन च प्रसिद्धोस्ति इति ।
मुक्तः - भवान्तरप्राप्तिविधुरः ( सर्व० सं० पृ० ७१ आई ० ) । अन्यत्र चोक्तम् विद्यादिज्ञापितैश्वर्यश्विद्धनो मुक्त उच्यते ( सर्व० सं० पृ० १९९ प्रत्य० ) ।
1
मुक्तत्वम् - जीवत्वं नाम संसारित्वम् । तद्विपरीतं मुक्तत्वम् ( सर्व० सं० पृ० २०६ रसे ० ) ।
मुक्ति:- १ संसारोपरमः । २ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ( सर्व० सं० पृ० ३८७ पात० ) । ३ नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः (सर्व० सं० पृ० २५० अक्ष० ) । ४ प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्ति: ( सर्व० सं० पृ० २४९ अक्षपा० ) । ५ आवरणमुक्तिर्मुक्ति: (सर्व ० सं० पृ० २४८ अक्षपा० ) । ६ लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः । क्षीणाष्टकर्मगो मुक्तिर्निर्व्यावृत्तिर्जिनोदिता || ( सर्व० सं० पृ० ८८ आई० ) । ७ गत समस्त क्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्ति: ( सर्व० [सं० पृ० ८१ आई ० . ) । ८ रागादिज्ञानसंतानवासनोच्छेद संभवा । चतुर्णामपि आहे बौद्धानां मुक्तिरेषां प्रकीर्तिता ॥ ( सर्व० सं० पृ० ४६ बौ० ) । ९ मोचनम् निःसरणं वा मुक्तिः इति काव्यज्ञा आहुः । मुखम्- -नाडिकापञ्चकम् । पञ्चनाडीपरिमितं मुखम् (पुच्छशब्दे दृश्यम् ) । मुख्यः --- १ प्रथमकल्पः । २ श्रेष्ठः । ३ प्रधानम् । अत्रायं विशेषो ज्ञेयः । कारणनिष्ठ मुख्यत्वं च स्वेतरासाधारणकारणककार्यकभिन्नत्वम् । ( त० प्र० १ पृ० ७ ) । यथा मुक्ति प्रति तत्त्वज्ञानरूपकारणस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org