________________
न्यायकोशः।
६५३ भागद्वादशकेनैव तिथ्यां तिथ्यां क्रमेण तु। चन्द्रमाः कृष्णपक्षान्ते सूर्येण सह युज्यते । संनिकर्षादथारभ्य संनिकर्षमथापरम् । चन्द्रार्कयोबुधैर्मासश्चान्द्र इत्यभिधीयते ॥ सावने तु तथा मासि त्रिंशत्सूर्योदयाः स्मृताः। आदित्यराशिभागेन सौरो मासः प्रकीर्तितः ॥ सर्वक्षपरिवतैस्तु नाक्षत्रो मास उच्यते (पु० चि० पृ० ३)। अधिमासे तु षष्टिदिवसात्मको मासः । तदुक्तम् षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः । पूर्वस्मि
न्देवकार्याणि पितृकार्याणि चोभयोः ॥(पु० चि० पृ० २० ) इति । मासादिः-इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः (पु० चि० पृ० १२)। माहिष्यः- ( रथकारशब्दे दृश्यम् )। मितिः-१ मानम् । २ ज्ञानम् । ३ अवच्छेदः। ४ विक्षेपः (वाच०)। मित्रसप्तमी-यद्विष्णोर्दक्षिणं नेत्रं तदेवाकृतिमत्पुनः । अदितेः कश्यपाज्जातो मित्रो नाम दिवाकरः ।। सप्तम्यां तेन सा ख्याता लोकेस्मिन्मित्रसप्तमी
(पु० चि० पृ० १०४)। मिथ्याज्ञानम्-१ भ्रमः (.त० सं० )। अनात्मनि देहादावात्मबुद्धिः
(सर्व० सं० पृ० २४४ अक्ष० )। २ नास्तिकत्वम् ( अमरः)।
यथा मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ( अणुवे० ) इत्यादौ । मिथ्यात्वम्-१ कालासंबन्धित्वम् । यथा शशविषाणकूर्मरोमवन्ध्यापुत्रा
दीनां मिथ्यात्वम् । २ तुच्छत्वम् इति माध्वा प्राहुः। ३ निरुपाख्यत्वं ( निःस्वरूपत्वम् ) इति बौद्धा आहुः । ४ बाधज्ञाननिवर्त्यत्वम् । यथा ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इत्यादौ इति मायावादि
वेदान्तिनः शंकरभारतीप्रभृतयः मन्यन्ते । मिश्रः-जीवस्य उभयात्मा भावः ( सर्व० सं० पृ० ६८ आई० )। मिषम्-१ पराभिभवेच्छा । २ छलम् । ३ स्पर्धनम् (वाच०)। ४ प्रयोजना
न्तरप्रवृत्तस्य प्रयोजनान्तरोद्भावनम् । एवं व्याजादिशब्दोपि व्याख्येयः । मीमांसकः-१ [क] मीमांसाशास्त्रज्ञः तदध्येता वा । यथा कुमारिल
तुतातभट्टप्रभाकरादयो मीमांसकाः । अत्रार्थे व्युत्पत्तिः मीमांसां वेत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org