________________
६५२
न्यायकोशः। भगवन्नत्यात्मकं मङ्गलम् । इदं च नमस्कारसामान्यस्वरूपम् इति तर्क
प्रकाशकृतोभिप्रायः इति तद्न्थात्प्रतिभाति । माया-१ ( दोषः ) परवश्चनेच्छा ( गौ० वृ० ४।१।३ )। यथा मायावादतमोव्याप्तं जगत् इत्यादौ त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायिगोमायवस्ते (वायुस्तुतौ ) इत्यादौ च माया। २ भगवदिच्छा ( भाग० टी० विज० ११।२।३७)। यथा यन्माययातो बुध आभजेत्तम् ( भाग० ११।२।३७ ) ( ब्र० सू० मध्व० भा० १।४।२५) इत्यादौ । यथा वा मम माया दुरत्यया ( गीता० ७१४ ) इत्यादौ । तदुक्तम् मायेत्युक्ता प्रकृष्टत्वात्प्रकृष्ट हि मयाभिधा (सर्व० सं० पृ० १४१ पूर्ण० ) इति मध्वमतानुयायिनः प्राहुः । ३ भगवच्छक्तिविशेषः इति वल्लभीया मन्यन्ते । ४ मायाशब्दो विचित्रार्थसर्गकरत्रिगुणात्मकप्रकृत्यभिधायको नानिर्वचनीयाज्ञानवचनः इति रामानुजीयाः ( सर्व० सं० पृ० १०० रामा०)। ५ मायावादिवेदान्तिनस्तु मिथ्याबुद्धिहेतुभूतमज्ञानं 'माया । तच्चाज्ञानमीश्वरोपाधिः। मात्यस्यां , शक्त्या प्रलये सर्व जगत् सृष्टी व्यक्तिमायातीति माया ( सर्व० सं० पृ० १८९ शैव० ) इति वदन्ति । ६ आदिमाया आदिशक्ति चण्डी इत्याद्यपरनाम्नी कालिका
इति शाक्ता आहुः । ७ कापट्यम् । ८ दम्भः इति काव्यज्ञा वदन्ति । मायामात्रम्-माया भगवदिच्छा । सैव मानत्राणक: यस्य तन्मायामात्रम्
(सर्व० सं० पृ० १४१ पूर्णप्र० )। मारुतम्-(नक्षत्रम् ) स्वाती ( पु० चि० पृ० ३५७ ) । मार्ग:-क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरो । स मार्ग इति _ विज्ञेयः स च मोक्षोभिधीयते ॥ ( सर्व० सं० पृ० ४६ बौ० )। मार्जनम्-लक्ष्णीकरणम् (जै० न्या० अ० १० पा० १ अधि० ११)। मासः-प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते । नाक्षत्रस्तु तृतीयः स्यात्सौरो मासश्चतुर्थकः॥ (पु० चि० पृ० ३ )। चन्द्रमाः पर्णिमास्यन्ते भास्करादतिरिच्यते। राशिषटुं तथा राम मासार्धेन न संशयः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org