________________
न्यायकोशः। बोधः । संसारे मुक्तिकालप्रागभावाधिकरणनिरूपिततद्भिन्नकालावृत्तित्वविशिष्टव्यापकताबोधस्त्वार्थः । कालगतमर्यादात्वं च स्वस्वोत्तरकालोभयप्रागभावाधिकरणकालभवो यः समभिव्याहृतपदार्थः तदनधिकरणत्वम् ( ल० म० सुबर्थ० पृ० ११३ )। द्वितीया देशरूपा यथा प्रयागाप्रभृत्या काश्या वृष्टो देवः इत्यादौ देशे मर्यादा। अत्र प्रयागादिकाशीमर्यादकवृष्टिकर्ता देवः इति बोधः । वृष्टौ प्रयागादिकाशीपश्चिमदेशनिरूपितस्वभिन्नावृत्तित्वसमानाधिकरणव्यापकताबोधस्त्वार्थः । अत्र देशगतमर्यादात्वं तु स्वस्वोत्तरदेशयोः प्रयागतदाद्यन्तरालदेशवृत्तिसमभिव्याहृतपदार्थवृष्ट्याद्यनधिकरणत्वम् इत्याहुः । २ न्यायपथस्थितिः इति
नीतिशास्त्रज्ञा आहुः । ३ कूलम् इति काव्यज्ञा आहुः । मलः-१ आत्माश्रितो दुष्टभावो मलः । स च मिथ्याज्ञानादिभेदात्पश्च.. विधः । तदप्याह मिथ्याज्ञानमधर्मश्च सक्तिहेतुऋयुतिस्तथा । पशुत्वमूलं .. पञ्चैते तत्रे हेया विविक्तितः ॥ (सर्व० सं० पृ० १६३ नकु० )।
२ मलं वदन्ति कालस्य मासं कालविदोधिकम् (पु० चि० पृ० १२ )। मलमासः–चान्द्रमासो ह्यसंक्रान्तो मलमासः प्रकीर्तितः (पु० चि०
पृ० १२)। मालिम्लुचः-शुक्लप्रतिपदादिदर्शान्तमासमतिक्रम्य सूर्यो राश्यन्तरं गच्छति
तदा पूर्वो मलिम्लुचः द्वितीयः संक्रान्तियुक्तः प्राकृतः । इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्थिती मध्ये समाप्तौ पितृसोमकौ ॥ तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आद्यो मलिम्लुचो
ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥ (पु० चि० पृ० १२ )। महती-भरणी पितृपक्षे या महती परिकीर्तिता (पु० चि० पृ०३८५ )। महत्तत्त्वम्-मूलप्रकृतेर्बुद्धिरूपः परिणामविशेषः ( सां० का० )। महत्त्वम्-१ ( परिमाणम् ) इदं महत् इति प्रतीतिसाक्षिकः परिमाण. विशेषः । यथा महत्त्वं षड्विधे हेतुः ( भा० ५० श्लो० ५९) इत्यादौ
तल्लक्षणं च मानव्यवहारासाधारणकारणत्वम् । द्रव्यसाक्षात्कारकारण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org