________________
न्यायकोशः। - कपिञ्जलानालभेत इत्यादिषु विध्यादिरूपेषु मनेष्वव्याप्तः। किंतु याज्ञिक• समाख्यातं लक्षणं मत्राणां दूषणरहितं बोध्यमिति (जै० सू० वृ० _ अं० २ पा० १ सू० ३० टि० ) । ते च मत्रा द्विविधाः वैदिका
स्तात्रिकाश्च । वैदिकाश्च द्विविधाः प्रगीता अप्रगीताश्च । प्रगीताः सामानि । अप्रगीताश्च द्विविधाः छन्दोबद्धास्तद्विलक्षणाश्च (सर्व० सं० पृ० ३६८ पात० )। तान्त्रिकलक्षणं स्त्रीपुनपुंसकभेदेन मत्रत्रैविध्यं
मन्त्राणां दशविधः संस्कारः सर्वदर्शनसंग्रहे. ( पृ० ३६८-३७० ) - दृश्यः । [ग] कचित् प्रतिसूचितः शब्दः। यथा तद्विष्णोः परमं पदं
सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् (ऋ० १।१२६ ) इति ।
२ रहसि कर्तव्यावधारणार्थ गुप्तभाषणं मत्रः इति नीतिशास्त्रज्ञा वदन्ति । मन्त्रेश्वरः-तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः । श्रीकण्ठः
शतरुद्राः शतमित्यष्टादशाभ्यधिकम् ।। ( सर्व० सं० पृ० १८६ शै०)। मन्थः-द्रवद्रव्ये प्रक्षिप्य मथिताः सक्तवो मन्थः ( जै० न्या० अ० १०
पा० ३ अधि० १)। , मन्थनम्—उत्थानावच्छिन्नोन्मन्थनम् । यथा सुधां समुद्रं मनातीत्यत्र
धात्वर्थः । उन्मन्थनमालोडनम् । अत्र सुधोत्थानानुकूलं यत्समुद्रस्यो___मन्थनं तत्कर्ता इत्यर्थः । अत्रत्यगौणकर्मत्वादिविषयविशेषविचारस्तु
दोहनादिशब्दव्याख्याने द्रष्टव्यः । मन्दनम्-उपहतपादेन्द्रियस्येव गमनम् ( सर्व० सं० पृ० १७० )। ममता-१ स्वकीयत्वाभिमानः । यथा ममत्वं मम राज्यस्य ( देवीभाग०) - इत्यादौ । २ केचिद्वेदान्तिनस्तु अहंकारः । यथा वल्लभमते अहंता
ममतात्मकः संसारः इत्यादी इत्यमन्यन्त । अत्र व्याकरणं बोध्यम् । षष्ठ्यर्थवृत्तेरस्मच्छब्दस्यार्थे मम इत्यव्ययम् । तदुत्तरं तल्प्रत्ययः । एवं - च ममता इति रूपं सिद्ध्यति । मरणम्- [क] जीवनादृष्टनाशः। मरणं च धर्माधर्माधीनम् ( वै० . उ० ६।२।१५) । तथा च सूत्रम् तत्संयोगो विभागः इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org