________________
न्यायकोशः। . ६४५ मनःपर्यायः-ईन्तिरायज्ञानावरणक्षयोपशमे सति परमनोगतस्यार्थस्य
स्फुटं परिच्छेदकं ज्ञानं मनःपर्यायः ( सर्व० सं० पृ० ६४ आहे.)। मननम्-[क] अनुमितिवदस्यार्थीनुसंधेयः । (कु. १)। [ख]
युक्तिभिरनुचिन्तनम् (त० प्र० १ पृ० ८) (म० प्र० पृ० १) ( नील० पृ० ५० )। यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृ० उ० २।४।५) इत्यादौ इतरभेदानुमितिः (प० च० पृ० २०)। अत्र मननं च आत्मा इतरेभ्यो भिद्यते इत्यात्मन इतरभिन्नत्वेनानुमानम् ( नील० पृ० ५०)। [ग] समस्तचिन्ताविषयं सिद्धिज्ञानं मननम् ( सर्व० सं० पृ० १६६ नकु० )। मनोग्राह्यगुणत्वम्-प्रत्यक्षात्मविशेषगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वम् (५० मा०) । तादृशी जातिश्च बुद्धित्वसुखत्वादिः । अत्र मनोग्राह्यत्वं तु मनोजन्यप्रत्यक्षविषयत्वम् । तच्च बुद्धित्वसुखत्वादौ सामान्ये जीवात्मनि च संगच्छते इति ज्ञेयम् (मु० १)। मनोग्राह्यगुणाश्च बुद्धिसुखदुःखेच्छाद्वेषयत्नाः ( ५० मा० ) ( भा० ५० श्लो० ५८ )। मनोजवित्वम्-निरतिशयशीघ्रकारित्वम् (सर्व० सं० पृ० १६६ नकु० )। मत्रः-१ ( वेदः) [क] अनुष्ठानकारकद्रव्यदेवतादिलिङ्गस्मारको वेद
भागः । यथा आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन इति अब्लिङ्गः ऋगादिमत्रः। अत्रापस्तम्बबौधायनसूत्रम् मत्रब्राह्मणयोर्वेदनामधेयम् इति। [ख] प्रयोगसमवेतार्थस्मारको मत्रः इति मीमांसका आहुः। ऋग्यजुःसामभेदादेते मत्रास्त्रिविधाः । अत्रेदं बोध्यम् । मन्त्राणामुच्चारणस्य प्रयोजनं च प्रयोगसमवेतार्थस्मरणमेव न त्वदृष्टम् (धर्माधर्मों)। संभवति दृष्टफले अदृष्टफलकल्पनमन्याय्यम् इति न्यायात्। अत्र नियमः मत्रैरेवार्थोनुस्मर्तव्यः नान्येन ( लौ० भा० पृ० ३९) इति । एतादृशनियमस्य फलं त्वदृष्टमेव। एवं च मन्त्राणां प्रयोगविधिना सहैकवाक्यतया प्रामाण्यम् इति ज्ञेयम्। अत्र जैमिनिना मत्रलक्षणमुक्तम् तच्चोदकेषु मन्त्राख्या । अस्यार्थः । तत् कर्मसमवेतार्थस्मरणं चोदकं फलं येषां तेषु मत्राख्या मत्रनाम (जै० सू० वृ० अ० २ पा० १ सू० ३०)। प्रायिकमिदम् । वसन्ताय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org