________________
न्यायकोशः। ब्राह्मणलक्षणं च विशुद्धमातापितॄजन्यत्वम् । अत्र विशुद्धत्वं च षट्कर्माधिकारवत्त्वम् ( त० कौ० पृ० २१ ) । तस्य स्वरूपं यथा जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते ॥ ( वह्निपुराणे ) ( वाच०.) इति । वसिष्ठेनोक्तं ब्राह्मणस्वरूपं यथा योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ इति । ब्राह्मणगुणप्रयुक्तं फलमाह सर्वत्र दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ इति । तस्य माहात्म्यादि यथा सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः ॥ ( वाच० ) इति । किंच अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निदैवतं महत् ॥ (मनु० ९।३१७ ) इति। अत्र जन्मना ब्राह्मणो गुरुः इति स्मृतिज्ञेया। मनुनाप्युक्तं यथा वैशेष्यात्प्रकृतिश्रेष्ठयान्नियमस्य च धारणात् । संस्कारस्य विशेषाञ्च वर्णानां ब्राह्मणः प्रभुः॥ (मनु० अ० १० श्लो० ३) इति । २ मन्त्रेतरवेदभागो ब्राह्मणम् (ऋग्वे० भाष्य० उपो० पृ० २० )। अत्रापस्तम्बः सूत्रयामास मन्त्रब्राह्मणयोर्वेदनामधेयम् इति । जैमिनिरपि तच्चोदकेषु मन्त्राख्या। शेषे ब्राह्मणशब्दः ( जैमि० अ० २ पा० १ सू० ३२-३३ ) इति । तल्लक्षणं तु नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम् । प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥ ( याज्ञव०) इति ( वाच० ) । अत्र वात्स्यायनभाष्यम् । त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि विधिवचनानि अर्थवादवचनानि अनुवादवचनानि
( वात्स्या० २।१।६१ ) इति । ब्राह्मम्- ( नक्षत्रम् ) रोहिणी ( पुरु० चि० पृ० ३५४ )। ब्रुवणम्-ज्ञानोदेश्यकप्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्म ब्रूते इत्यादौ
बोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः। तथा च शिष्यवृत्तिज्ञानोद्देश्यकप्रवृत्त्यधीनधर्मविषयकशब्द। प्रयोगकर्ता इति बोधः ( ग० व्यु० का० २ पृ० ४६ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org