________________
५९३
न्यायकोशः। धेनुकर्मकचैत्रसंप्रदानकदानत्वावच्छिन्नधर्मिका या युष्मत्कर्तव्यत्वप्रकारिका चैत्रेच्छा तद्विशेष्यीभूतस्य दानस्यानुकूलकृतिमांस्त्वम् इत्याकारको बोधः (श० प्र० श्लो० १०० टी० पृ० १७६) । [५] शाब्दिकानां मते प्राप्तीच्छा विधिरूपा प्रार्थना । [] स्वाभिलषितवस्तुदानादौ स्वीयेच्छाबोधनम् । यथा भोजनं लभेयेत्यादौ लिङर्थः (वै० सा० द०)।३ आलंकारिकास्तु गर्भाङ्गविशेषः प्रार्थना इत्याहुः । अत्र अभूताहरणं मार्गो रूपोदाहरणे क्रमः । संग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ॥ त्रोटकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा । इति गर्भाङ्गान्युद्दिश्य रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् इति प्रार्थना लक्षिता (सा० द० परि० ६ श्लो० ३६४-३७२ )। ४ मुद्राविशेषः प्रार्थना इति तात्रिका आहुः। तदुक्तम् प्रसृताङ्गुलिको हस्तौ मिथः श्लिष्टौ च संमुखे । कुर्यात्वहृदये सेयं मुद्रा स्यात्प्रार्थनाभिधा ॥ इति (तन्त्रसा० )
( वाच०)। प्रावृतिः-अशुचिः मलः । प्रावृणोति प्रकर्षणाच्छादयत्यात्मनो दृक्रिये __ इति प्रावृतिः ( सर्व० सं० पृ० १८८ शै० )। प्राशस्त्यम्-१ विधेयतावच्छेदकसामानाधिकरण्येन बलवदनिष्टाननुबन्धित्वे
सति क्रियाजन्यसुखापेक्षयाधिकेष्टजनकत्वम्। यथा मीमांसकमते विध्यर्थवादेन लक्षणया बोधितं प्राशस्त्यम् शब्दभावनायामितिकर्तव्यतात्वेनान्वेति । निषेधार्थवादेषु ( निन्दार्थवादेषु ) त्वप्राशस्त्यं लक्ष्यते इति । तत्र विध्यर्थवादः प्रजापतिरात्मनो वपामुदखिदत् इत्यादिः ( लौ० भा० टी० पृ०८)। अत्राधिकं च अर्थवादशब्दव्याख्यानावसरे संपादितम् । तत्तत्र दृश्यम् । २ शीघ्रफलदातृत्वम् इति वैयाकरणा आहुः (ल० म०)। ३ प्रशंसनीयत्वम् इत्यन्य आहुः । ४ क्षेमत्वम् ( वाच० )। यथा न भद्रं भद्रमिति ब्रूयात् पुण्यं प्रशस्तमित्येव ब्रूयात् ( आपस्त० धर्मसू०
१।११।३१।१३-१४ ) इत्यादौ । ५ श्रेष्ठत्वम् इति काव्यज्ञा आहुः । प्रीणनम्-१ प्रीत्यनुकूलव्यापारः । यथा हरिं प्रीणयतीत्यादौ प्रीधातोरर्थः।
२ इच्छा। यथा प्रीयत इत्यादौ ( वाच०)। ७५ न्या. को. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org