________________
न्यायकोशः ।
५८९
इति स्मृतः ॥ ( पु० चि० पृ० ३४ ) । २ प्रातः कालः आदित्योदयमारभ्य यावत्तु दशनाडिकाः । प्रातः काल इति ख्यातः स्थापनारोपणादिषु || ( पु० चि० पृ० ६४ ) । सार्धप्रहरात्मकः कालः इति कर्मज्ञा आहुः । स च वृद्धिश्राद्धाङ्गम् । तत्रोक्तम् प्रहरोप्यर्धसंयुक्तः प्रातरित्यभिधीयते ( नि० सि० ) इति ।
1
प्रातिपदिकम् — १ [क] नामवदस्यार्थोनुसंधेयः ( श० प्र० ) । [ख] अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ( पा० सू० १।२।४५ ) इति वैयाकरणा आहुः । अत्रार्थवत्त्वं च एतत्संज्ञाफलीभूतविभक्तीतरसमभिव्याहारानपेक्षया लोकेर्थविषयकबोधजनकत्वम् ( श० शेखरे ) । २ प्रतिपत्तिथिभवो वह्निः प्रातिपदिकः इति याज्ञिका आहुः ( वाच० ) 1 प्रातिभाव्यम् — विश्वासार्थं पुरुषान्तरेण सह समय: ( मिताक्षरा अ० २ लो० ५३ ) ।
प्रातिभासिकम् – (सत्त्वम् ) लौकिकेन प्रमाणेन यद्वाध्यं लौकिकेत्रधौ । तत्प्रातिभासिकं सत्त्वं बाध्यं सत्येव मातरि ॥ ( सर्व०सं० पृ०४४६ शां०) । प्रातिस्त्रिकम् — [क] विशेषधर्मः । यथा घटस्य प्रातिस्त्रिको धर्मो घटमिष्टं तद्व्यक्तित्वम् । [ ख ] असाधारणधर्मः इति केचिदाहुः । प्राथमकल्पिकः - ( योगी ) अभ्यासी प्रवृत्तमात्रज्योति: ( सर्व० सं०
1
पृ० ३८४ पातञ्ज० ) ।
प्रादुर्भावः --- १ प्रथमप्रकाशः । २ आविर्भावः । यथा देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । प्रादुरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ ( भाग० स्कं० १० अ० ४ श्लो० ९ ) इत्यादौ ।
प्रादेशिक गुणत्वम् – स्वाधिकरणवृत्तिदै शिकाभावप्रतियोगिगुणत्वम् ( ल० व० ) । यथा विभूनां विशेषगुणानाम् संयोगस्य विभागस्य च प्रादेशिकगुणत्वम् ( भा० प० ० १०० ) । अत्राधिकं तु अव्याप्यवृत्तिगुणत्वशब्दव्याख्यानावसरे संपादितम् इति तत् तत्र द्रष्टव्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org