________________
न्यायकोशः। दयगिरिसंनिहितत्वं च तन्निष्ठोदयगिरिसंयुक्तसंयोगापेक्षयाल्पतरोदयगिरिसंयुक्तसंयोगवत्त्वम् ( दि० १।२ )। यथा मथुरातः प्राच्या प्रयागः इति ( दि० १।२ )। यथा झळकोग्रामात्प्राच्यां तिरुपतिः इति । मथुरात इत्यत्र मथुरानिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्याव्याप्यसंख्यापर्याप्त्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इत्यन्वयबोधः (दि.
११२ ) एवमन्यत्राप्यन्वय ऊह्यः । प्राचीनवंशः– ( मण्डपः ) यस्य मण्डपविशेषस्योपरिवंशा प्रागग्राः भवन्ति
स प्राचीनवंशः (जै० न्या० अ० ३ पा० ४ अधि० ६)। प्राजकः-सारथिः ( मिताक्षरा अ० २।३००)। प्राजापत्यः-(विवाहः) इत्युक्त्वा चरतां धर्म सह या दीयतेर्थिने। स कायः
पावयेत्तनः षट् षड्वंश्यान्सहात्मना ।। (याज्ञवल्क्य० अ०१ श्लो० ६०)। प्राजापत्यम्-१ रोहिणी ( पु० चि० पृ० ३०६)।२ प्रायश्चित्तविशेषः ।
व्यहं प्रातरूयहं सायं व्यहमद्यादयाचितम् । व्यहं परं तु नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥ ( पु० चि० ४९ )। प्राड़िवाकः-विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः । विचारयति येनासौ
प्राविवाकस्ततः स्मृतः ।। ( मिताक्षरा अ० २ श्लो० ३ )। प्राणः-१ ( वायुः ) [क ] मुखनासिकाभ्यां निष्क्रमणप्रवेशनात्प्राणः
( दि० १।२ ) । स च विषयात्मको वायुः ( त० सं० )। शरीरेन्द्रियविषयात्मकवायुभ्यो भिन्नश्चतुर्थः प्राणाख्यो वायुः इत्यप्याकरग्रन्थेषु प्रतिपादितम् । तत्तस्मादेवावगन्तव्यम् । [ख] शरीरान्तःसंचारी वायुः । स चैकोपि हृदयादिस्थानभेदात् मुखनिर्गमादिक्रियाभेदाच्चेत्येवमुपाधिभेदात् प्राणापानादिसंज्ञां लभते ( त० सं० ) ( सि० च० ) (मु० १ )। यथा मूलाधारोद्गतः प्राणः ( शा० ति० ) इत्यादौ। [ग] कश्चित् प्राणो वायुविशेष एव । स चान्तःकरणवृत्त्या जीवनयोनिप्रयत्नरूपया व्याप्रियत इति कृत्वा प्राणोन्तःकरणवृत्तिः इत्यभेदनिर्देशः इत्याह । २ इन्द्रियाणां साधारणी कारणत्रयस्य वृत्तिः ( परिणामः ) न तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org