________________
म्यायकोशः। आवरणाभावो न स्यात् अपि त्वावरणोपपत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं युक्तम् (गौ० वृ० ५।१।२९)। [ग] वादिनानुपलब्धिवशात्कस्यचित्पदार्थस्यानङ्गीकारेनुपलब्धिवशादेव वाद्यभिमतस्यापि यत्किचित्पदार्थस्याभावसाधनम् । यथा जलादेविद्यमानस्याप्यावरणवशादनुपलब्धिः तद्वत् उच्चारणात्पूर्व शब्दस्य विद्यमानस्याप्यावरणवशादनुपलब्धिः। इत्येतन्मतं वादिना दूष्यते । यद्यावरणवशाच्छब्दो नोपलभ्यते तदा जलाद्यावरणमिव शब्दाद्यावरणमप्युपलभ्येतेति । तत्रोत्तरम् । यदि भवद्भिरनुपलब्धित आवरणं न स्वीक्रियते तदानुपलब्धेरप्यनुपलब्ध्या अभावे सिद्धे तदभावादावरणाभावासिद्धावावरणसिद्धिरिति ( नील. ४४-४५)। [घ स्वस्मिन्विषयिधर्माणां तदतद्रूपकल्पनात् । विपर्यय
प्रसङ्गः स्याज्जातिश्चानुपलब्धितः ( ता० र० प० २ श्लो० १२३ )। अनुपसंहारित्वम्-( हेतुदोषः) [क] विशिष्टसाध्यसाधनप्रहाविरोधिनो
ज्ञानस्य विषयतया व्यतिरेकव्याप्तिप्रहविरोधितावच्छेदकरूपवत्त्वम् । तादृशं रूपं च साध्यादिनिष्ठमत्यन्ताभावाप्रतियोगित्वादिकम् । साध्यसाधनयोरप्रसिद्धरसिद्धिभेदस्य वारणायाविरोधिन इत्यन्तम् । यस्य साध्यादेरत्यन्ताभावः अप्रसिद्धस्तन्निष्ठमप्रतियोगित्वमित्यर्थः । इदं लक्षणोदाहरणादिकं च नव्यमतानुसारेणेति बोध्यम् (दीधि०२।२८४)(नील०२५)। यथा इदं वाच्यं ज्ञेयत्वादित्यादौ वाच्यत्वादिनिष्ठमत्यन्ताभावाप्रतियोगित्वादिकमनुपसंहारित्वम् । अत्रेदमाकूतम्। इदं वाच्यं ज्ञेयत्वादित्यादौ ज्ञेयत्वे वाच्यत्वात्यन्ताभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञाने (भ्रमास्मके) अत्यन्ताभावांशे वाच्यत्वप्रतियोगिकत्वस्य भासने तुल्यवित्तिवेद्यतया वाच्यत्वांशे अत्यन्ताभावप्रतियोगित्वमपि भासते । तथा च वाच्यत्वांशे अत्यन्ताभावप्रतियोगित्वविषयकं व्यतिरेकव्याप्तिग्रहं प्रति वाच्यत्वांशे अत्यन्ताभावाप्रतियोगित्वरूपानुसंहारित्वनिश्चयस्य तदभाववत्ताज्ञानमुद्रया विरोधित्वाल्लक्षणसमन्वय इति । [ख] अवृत्तिसाध्यहेत्वन्यतरत्वम् अवृत्ति
साध्यकत्वं वा । यथा आकाशवान्धूमादित्यादौ ( न्या० म० २।२०)। 'वस्तुतस्तु केवलान्वयिधर्मावच्छिन्नपक्षकत्वमनुपसंहारित्वम्। पक्षः संदिग्ध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org