________________
न्यायकोशः।
५७९ करोमि हविषा यागं करोमि इत्याद्यनुव्यवसायात्। तृतीया च यत्साधनताज्ञानाधीना चिकीर्षा तन्निष्ठा । तच्च जलाहरणस्वर्गौदनादिरूपम् । जलाहरणमुद्दिश्य घटं करोमि स्वर्गमुद्दिश्य यागं करोमि इत्यनुव्यवसायात् इति (मु० म० ) ( वाच०)। [ख] चिकीर्षाजन्यो यत्नः (त० को०)। यथा विद्यार्थी विद्यायां प्रवर्तते इति । [ग] तस्येप्साजिहासाप्रयुक्तस्य समीहा (वात्स्या० १।१।१ प्रस्तावना )। तस्येत्यस्य ज्ञातुरित्यर्थः । [१] प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ( गौ० १।१।१७) इति । तदर्थश्च वागारम्भो वाचिकी प्रवृत्तिः। सत्यं प्रियं हितमिति पुण्या । असत्यमप्रियमहितमिति पापा। बुद्धिः बुध्यते ज्ञायतेनेनेति मन उच्यते । तेन मानसी प्रवृत्तिभूतदयादिः । शारीरी प्रवृत्तिः दानं परिचरणमित्यादिका दशविधा पापा दशविधा पुण्या चेति ( वै० उ० ६।१।१४ )। शरीरेण मनसा वाचा च प्रवृत्तिरारभ्यते । सेयं प्रवृत्तिः द्विविधा पुण्या च पापा च । पुण्या दशविधा कायेन परित्राणम् परिचरणम् दानमिति । वाचा सत्यम् हितम् प्रियम् स्वाध्यायः इति । मनसा दया स्पृहा श्रद्धा चेति । विपर्ययेण पापापि दशविधैव । प्रवृत्तिफले प्रवृत्त्युपचारः। तद्यथा अन्नं वै प्राणिनः प्राणाः इति । प्रवृत्तिफलं धर्माधर्मों (न्या० वा० १।१।१७ पृ० ८५ )। अत्र भाष्यम् । मनोत्र बुद्धिरित्यभिप्रेतम् । बुद्ध्यतेनेनेति बुद्धिः । सोयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । तदेस्कृतभाष्यं द्वितीयसूत्र इति ( वात्स्या० १।१।१७ )। प्रवृत्तिस्तु द्वयी। कारणरूपा कार्यरूपा च । द्वे अप्यात्मसमवेते । तत्राद्या जन्यत्वेनाविशिष्टा. विशिष्टा वा यत्नत्वजातिमती' प्रत्यक्षसिद्धा। द्वितीया तु धर्माधर्मरूपा यागादेरगम्यागमनादेश्च चिरध्वस्तस्य व्यापारतया कर्मनाशाजलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिद्ध्यतीति ( गौ० वृ० ४।१।१ ) ( कु० १।९) । तदुक्तम् कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात् । गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥ इति । अत्र कर्मनाशा गयानिकटवृत्ति दीविशेषः इति ज्ञेयम् । अत्र वार्तिककारा आहुः । प्रवृत्तद्वैविध्यम् । पुरुषभेदानुविधानात् । तेषां पुरुषाणां प्रवृत्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org