________________
न्यायकोशः ।
|
प्रवृत्तिच्छामपेक्षते । इच्छा चेष्टसाधनताज्ञानम् । तचेष्टसजातीयत्वे लिङ्गानुभवम् । सोपीन्द्रियार्थसंनिकर्षम् ( कु० ५/६ ) । प्रवृत्ति प्रति चिकीर्षा कृतिसाध्यताज्ञानं इष्टसाधनत्वज्ञानं च कारणम् ( भा० प० लो० ० १५१ ) । कृतिश्चात्र प्रवृत्तिरूपा बोध्या । तेन जीवनयोनियत्नसाध्ये I प्राणपञ्चकसंचारे न प्रवृत्तिः अत्र मधुविषसंपृक्तान्नभोजनादौ प्रवृत्त्यापत्तिवारणाय चिकीर्षेति ( मु० गु० पृ० २२२ - २२५ ) । भोजननान्तरीयके श्रमे प्रवृत्तिवारणाय चिकीर्षा कारणम् इत्यवश्यं मन्तव्यम् । तेन इष्टसाधनत्वज्ञानस्य कारणत्वं व्यर्थम् । वृष्ट्यादौ प्रवृत्त्यापत्तेवरणाय कृतिसाध्यताज्ञानम् | अनिष्टसाधने प्रवृत्त्यापत्तिवारणायेष्टसाधनत्वज्ञानं च कारणमित्युक्तम् । किंत्वनिष्टसाधने चिकीषैव नास्ति । प्रवृत्ति प्रति चिकीर्षामात्रं कारणम् इति प्राभाकरा आहुः । प्राभाकरमते शुक्त रजतार्थिप्रवृत्ति प्रति पुरोवर्तिनीष्टतावच्छेदका संसर्गाग्रह एव हेतुः । न. तु न्यायमतसिद्ध इष्टतावच्छेदकप्रकारकं ज्ञानं हेतुः ( त० प्र० ख० ४ पृ० १३३ ) । प्राभाकराणामयमाशयः । कार्यत्वज्ञानं प्रवर्तकम् । तथाहि । ज्ञानस्य प्रवृत्तौ जनयितव्यायां चिकीर्षातिरिक्तं नापेक्षितमस्ति । तत्सत्त्वे कृतिविलम्ब हेत्वन्तराभावात् । चिकीर्षा च कृतिसाध्यताज्ञानसाध्या । इच्छायाः स्वप्रकार कधी साध्यत्वम् इति नियमात् । अत एव स्वकृतिसाध्ये पाके प्रवर्तते । न त्विष्टसाधनताज्ञानसाध्या । स्वकृत्यसाध्ये चन्द्रमण्डलानयनादौ चिकीर्षाया अदर्शनात् ( चि० ४ ) ( मु० गु० पृ० २२२ - २२३ ) | अत्रेदं बोध्यम् । प्राभाकरमते प्रवृत्तेर्हि विषयता त्रिविधा । साध्यत्वाख्या उपादानत्वापरनाम्नी सिद्धत्वाख्या उद्देश्यत्वाख्या चेति । तत्राद्या यन्निष्ठकृतिसाध्यताज्ञानचिकीर्षादिना प्रवृत्तिः तन्निष्ठा । सा च घटयागपाकादिनिष्ठैव । न तु तज्जनकीभूतकपाल विस्तण्डुलादिसिद्धनिष्ठा । अत एव घटं करोमि यागं करोमि इत्याद्यनुव्यवसायः । न तु कपालहविरादेः सिद्धता - दशायां कपालं करोमि हविः करोमि इत्याद्यनुव्यवसायः व्यवहारो वा । द्वितीया तु विषयता सिद्धकपालह विस्तण्डुलाद्युपाय निष्ठा । कपालेन घटं
५७८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org