________________
न्यायकोशः।
५७५ लयः प्रलयः ( सर्व० सं० पृ० ३८६ पातञ्ज०)। कूर्मपुराणे चैवमुक्तम् । नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिको तथा । चतुर्धायं पुराणेस्मिन् प्रोच्यते प्रतिसंचरः ॥ इति । तत्र नित्यो यथा योयं संदृश्यते नूनं नित्यं लोके क्षयस्त्विह। नित्यः संकीर्त्यते नाना मुनिभिः प्रतिसंचरः॥ अत्र मायावादिन आहुः । नित्यप्रलयो नाम सुषुप्तिः । तस्याः सकलकार्यप्रविलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मनावस्थानम् । यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्च । तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः । न क्रियाशक्तिविशिष्टस्य इति प्राणाद्यवस्थानमविरुद्धम् इति ( वेदा० ५० विषय० ५० पृ० ८१-८२ )। नैमित्तिको यथा ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भवष्यति । त्रैलोक्यस्यास्य कथितः प्रतिस! मनीषिभिः ॥ तत्र नैमित्तिकप्रलयकालश्च कल्पतुल्यः। यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्व निमीलति ॥ इति ( मनु० अ० १ श्लो० ५२ ) मनुना हिरण्यगर्भस्य निद्रासमये तत्प्रलयस्योक्तेः ( वाच० ) । प्राकृतो यथा महदाद्यं विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गोयं प्रोच्यते कालचिन्तकैः ॥ अयमेव प्रलयः खण्डप्रलयः इति अवान्तरप्रलयः इति च नैयायिकैर्व्यवह्रियते इति ज्ञेयम् । आत्यन्तिको यथा ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः प्रतिसर्गोयं कालचिन्तापरैर्द्विजैः ॥ आत्यन्तिकश्च कथितः प्रलयो लय
साधनः इति । प्रलयाकल:( जीवः ) प्रलयेन कलादेरुपसंहारान्मलकर्ममुक्तो जीवः
( सर्व० सं० वृ० १८३ शैव० )। प्रवरः-ऋषेर्नाम ( मिता० अ० १ श्लो० ५३ )। यथा भार्गववीतह
व्यसावेतसाः इति मम ( न्यायकोशकतुर्भीमाचार्यस्य ) त्रयः प्रवराः । प्रवर्तकम् – प्रवृत्तिजनकम् । यथा नव्यनैयायिकमते बलवदनिष्टाननुबन्धीष्ट
साधनत्वे सति कृतिसाध्यताविषयकं ज्ञानं प्रवर्तकम् । अत्र बलवदनिष्टे त्यत्र बलवद्वेषे इष्टसाधनत्वघटकेच्छायां कृतिसाध्यताघटककृतौ च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org