________________
५७४
न्यायकोशः। इति (प० मा० पृ० ९३ )। अन्यत्र चेत्थमुक्तम् । चतुर्णां महाभूतानां संहार विधिरुच्यते । ब्राह्मण मानेन वर्षशनान्ते वर्तमानस्य ब्रह्मणोपवर्गकाले संसारे खिन्नानां सर्वप्राणिनां निशि विश्रान्त्यर्थं सकलभुवनाधिपतेमहेश्वरस्य संजिहीर्षासमकालं शरीरेन्द्रियभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यः तत्संयोगनिवृत्ती तेषां परमाण्वन्तो विनाशः । तथा पृथिव्युदकज्वलनपवमानानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः । ततः प्रविभक्ताः पराणवोत्रतिष्ठन्ते । धर्माधर्मसंस्कारानुविद्धा आत्मानस्तावन्तमेव कालम् ( प्रशस्त० १ पृ० ६ )। न्यायमते स द्विविधः । खण्डप्रलयः महाप्रलयश्च । तत्राद्यः सकल कार्यद्रव्यानाधारकार्याधिकरणसमयः ( न्या० सि० दी० पृ० ७६ ) ( दि० ४ पृ० १८९ )। सचागमप्रतिपाद्यः । आगमस्तु नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमो ज्योतिरभून्नचान्यत् इति ( दि० ४ पृ० १८९)। द्वितीयस्तु सकलभावकार्यलयः । [ख] त्रैलोक्यनाशः इति मायावादिन आहुः (वेदा० परि० विषयप० पृ० ८१ )। [ग] पौराणि कास्तु भूतादिलयाधारः कालविशेषः प्रलयः । स च चतुर्विधः । नित्यः नैमित्तिकः प्राकृतः आत्यन्तिकश्च इत्याहुः । मायावादिनां मतेपि प्रलयश्चतुर्विधः। नित्यः प्राकृतः नैमित्तिकः आत्यन्तिकश्चेति । तत्र नित्यप्रलयः सुषुप्तिः । प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः । नैमित्तिकालयस्तु कार्यब्रह्मणो दिवसावसाननिमित्तकबैलोक्यमात्रप्रलयः। चतुर्थस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः। स चैकजीववादे युगपदेव । नानाजीववादे तु क्रमेण । सर्व एकीभवन्ति इत्यादिश्रुतेः ( वेदा० ५० विषयप० पृ० ८३-८४ ) इति। किंच युगप्रलयः मनुप्रलयः दिनप्रलयः महाप्रलयश्चेति भेदेन चतुर्विधः प्रलयः इत्यपि पौराणिका वदन्ति । [] नष्टचेष्टना (नैमित्तिकालयः ) इति काव्यज्ञा आहुः । [ 0] तदेतेषु प्रलीनेषु निरुपप्लविवेकख्यातिपरिपाकवशात्कार्यकारणात्मकानां प्रधाने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org