SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ . ५७२ न्यायकोशः। .. इति (वात्स्या० १।१।२४)। प्रयोजनत्वं च प्रवृत्तिहेत्विच्छाविषयत्वम् । . विषयत्वं च साध्यताख्यविषयताविशेषः ( गौ० वृ० १।१।२४ )। . अत्र वार्तिककारा आहुः । धर्मार्थकाममोक्षैः प्रयुज्यत इति केचित् । . वयं तु पश्यामः। सुखदुःखाप्तिहानिभ्यां प्रयुज्यत इति। सुखदुःख.. साधनभावात्तु सर्वेश्चेतनं प्रयोजयन्तीति । तदिदं प्रयोजनं न्यायस्या। श्रयः ( न्या० वा० १ पृ० १४ )। [ख ] येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम् । यमर्थमभीप्सञ्जिहासन्वा कर्मारभते तेनानेन सर्वे प्राणिनः . सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः । तदाश्रयश्च न्यायः प्रवर्तते ... (वात्स्या० १।१।१ ) ( त० भा० पृ०.४२ ) ( न्या० वा० १ . पृ० १४)। [ग] यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनम् ( ता० र० श्लो० ५६ )। [घ ] साध्यतयेच्छाविषयः ( दि० १ )। यथा सुखं दुःखहानिश्च प्रयोजनम् (त० दी० ) ( त० भा० पृ० ४२ )। प्रयोजनं द्विविधम् । मुख्यम् गौणं च। तत्राद्यम् सुख दुःखहानिश्च । द्वितीयम् यागभोजनादिकम् । प्रयोजनस्य मुख्यत्वं च निरुपाधीच्छाविषयत्वम् ( चि० ४ ) ( गौ० वृ० १।१।२४ ) । इतरेच्छानधीनेच्छाविषयत्वं वा। समानाधिकरणेच्छाजन्येच्छाविषयत्वं वा ( अत्र अजन्येति पदच्छेदः )। प्रयोजनाजनकप्रयोजनत्वं वा ( न्या० सि० दी० पृ० ७० )। प्रयोजनस्य गौणत्वं च मुख्यप्रयोजनेच्छाधीनेच्छाविषयत्वम् (गौ० वृ० १।१।२४ )। प्रयोजनलक्षणा-निरूढलक्षणाभिन्ना लक्षणा । सा च षड्विया । उपादान लक्षणा लक्षणलक्षणा गौणसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्ध साध्यवसाना ( सर्व० सं० पृ० ३७४ पातञ्ज० )। प्रयोज्यत्वम् -१ प्रयोजकत्वनिरूपकत्वम्। २ प्रयुक्तत्ववदस्यार्थीनुसंधेयः। प्रलयः- [क] अभावः ( ध्वंसः ) (गौ० वृ० ४।२।१३ )। यधा अव.. यवावयविप्रसङ्गश्चैवमाप्रलयात् (गौ० ४।२।१३ ) इति । यथा वा विश्व स्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः। यस्या अपागलवमात्रतः (द्वाद० स्तो० अ० ७ श्लो० १) इति । प्रलयसद्भावे प्रमाणं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy