________________
न्यायकोशः। विरामाभावः । यथा जातौ जात्यन्तरं तत्रापि जात्यन्तमित्येवं तत्र तत्र जात्यन्तरस्वीकारेनवस्था। [ख] अव्यवस्थितपरंपरोपाधीनोनिष्टप्रसङ्गः। यथा--यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्कपालसमवेतत्वव्याप्यं न स्यात् इति ( गौ० वृ० १।१।४० ) । २ प्राचां संकेत इति केचित् । अनवस्थितत्वम्- लब्धायामपि समाधिभूमौ चित्तस्याप्रतिष्ठानवस्थितत्वम्
( सर्वद० सं० पृ० ३५५)। अनवस्थितिः-अनवस्थावदस्यार्थीनुसंधेयः । .. . अनाकासम्-जनितान्वयबोधत्वेन निराकाङ्कम् ( कु० ३ )। यथा घटो घटः इति वाक्यमनाकाङ्कं भवति । इदं च शाब्दबोधविघटकं भवति ।
अत्र प्रथमघटशब्देन बोधित एवार्थो द्वितीयघटशब्देन बोध्यते । तादृश- बोधन आकाङ्क्षाविरहेण तद्वाक्यं निराकाङ्क्षमिति ज्ञेयम् । अनागतत्वम्-भविष्यत्ववदस्यार्थीनुसंधेयः। अनादित्वम्-१ उत्पत्तिशून्यत्वम् (वाक्य० )। यथा प्रागभावस्यानादित्वम् । २ सजातीयप्रयोगपूर्वकत्वम् । यथा शब्दस्यानादित्वमिति
शाब्दिका वदन्ति ( चि० ४ )। अनादिषटुम्-जीव ईशो विशुद्धा चित्तथा जीवेशयोभिदा। अविद्या
तचितोर्योगः षडस्माकमनादयः ॥ इति मायावेदान्तिनो मन्यन्ते । अनायतिः—गत्यन्तराभावः । यथा अनायत्या जीवनादृष्टमेवोद्बोधकं
कल्प्यत इत्यादौ । अत्र च सिद्धान्ते प्रवृत्ति प्रतीष्टसाधनत्वज्ञानस्य कारणत्वस्वीकारात्तादृशकारणाभावेन बालकानां स्तनपानप्रवृत्त्यनुपपत्त्या जन्मान्तरानुभूतेष्टसाधनत्वस्मरणकल्पने जन्मान्तरानुभूतानामन्येषामपि पदार्थानां स्मरणापत्तिः । तद्वारणाय अनायत्या जीवनादृष्टमेवोद्बोधकं
कल्प्यत इत्यवधेयम्। अनारभ्याधीत:-( मन्त्रः ) कंचित्कर्मविशेषमप्रकृत्यैव पठितः । अनित्यः-उत्पत्तिमान्ध्वंसप्रतियोगी च । यथा-नैयायिकमते शब्दः ___ अनित्यः (त० प्र० ख० ४ पृ० १२४ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org