________________
न्यायकोशः ।
द्रवत्वम् संस्कारश्चेति ( प्रशस्त ० पृ० ३ ) ( त० भा० ) ( भा० प० ) ( त० सं० ) । तत्र रूपरसगन्धस्पर्शाश्चत्वारः पृथिव्यामेव पाकजाः । अन्यत्र जलादौ अपाकजा भवन्ति । एते चत्वारः पाकजा अपाकजाश्चापि नित्यायामनित्यायां च पृथिव्यामनित्या एव भवन्तीति विज्ञेयम् ( प्र० प्र० ) ( त० सं० ) । अत्र सूत्रम् पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च (वै० ७/१२ ) इति । एतेन नित्येषु नित्यत्वमुक्तम् (वै० ७|१|३ ) इति च । पृथिव्यां रूपादीनां गुणानां वृत्तित्वेयं विवेकः । क्षितावेव गन्धः । रूपमनेकप्रकारं शुक्लादि । रसः षड्विधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरभिश्च । स्पर्शोस्या अनुष्णाशीतत्वे सति पाकजः ( प्रशस्त० पृ० ३ ) । परिमाणं परममहत्त्वातिरिक्तम् । द्रवत्वं नैमित्तिकम् । संस्कारस्तु वेगः स्थितिस्थापकश्चेति । अनित्या पृथिवी च स्थैर्याद्यवयवसंनिवेशविशिष्टा अपरजाति बहुवोपेता शयनासनाद्यनेकोपकारकरी च ( प्रशस्त० पृ० ३ ) । द्विविधायाः पृथिव्या रूपरसगन्धस्पर्शाश्चानित्याः पाकजाच ( त० भा० अर्थ० पृ० २७ ) । अनित्यपृथिव्यां विषयरूपाणां पाषाणे वज्रं तु पार्थिवमपि न लोहलेख्यम् । शक्तिभेदात् । अबिन्धनविद्युत् तेजोवत् इति ( न्या० ली० पृ० १३ ) । मार्गगतधूलि : पृथिवी इति सर्वदर्शनसंग्रहे ( पृ० ७० ) उक्तम् ।
पृथिवीकाय: - इष्टकादिः ( सर्व० सं० पृ० ७० आई० ) । पृथिवीकायिकः — पृथिवी कायत्वेन येन गृहीता स पृथिवीकायिक: ( सर्व० सं० पृ० ७० आई० ) ।
पृथिवीजीव: — पृथिवी कायत्वेन येन ग्रहीष्यति स पृथिवीजीव: ( सर्व ० सं० पृ० ७० आई० ) ।
पृषदाज्यम् – दधिमिश्रमाज्यम् (जै० न्या० अ० ५ पा० २ अधि० ८ ) । पृष्ठस्तोत्राणि - अभि त्वा शूर नोनुमः कया नश्चित्र आभुवत् तं वो दस्ममृतीषहम् तरोभिर्वो विदद्वसुम् एतानि क्रमेण रथंतरवामदेव्यनौधसकालेय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org