________________
न्यायकोशः। प्रक्षेपाद्यनुस्फोटनपर्यन्तस्तत्तक्रियाकलापः । यदाह दुर्गः । क्रियत इति क्रिया। सा च पूर्वापरीभूतावयवैव इति ( श० प्र० श्लो० १०५ टी० पृ० १६३ )। स च पाकः स्थालीमार्जनाधःसंतापनाद्योदनपरीक्षान्तो व्यापारसमूहः इति ( वाच० ) [घ] विक्लित्त्यनुकूलव्यापारः। पाकः इति शाब्दिका आहुः। विक्लित्तिः इति मण्डनाचार्य आह। २ रसास्वादप्रभेदः पाकः इत्यालंकारिका आहुः ( प्रतापरु० )। ३ व्यक्ती
करणम् । शिष्टं तु पञ्चधात्वर्थे द्रष्टव्यम् । पाठः-कण्ठताल्वाद्यभिघातः। यथा यजमानं मत्रं पाठयतीत्यादौ धात्वर्थः
(ग० व्यु० का० २ पृ० ४७ ) । पाठस्य चतुर्दश दोषा यथा । शङ्कितं भीतमुद्दष्टमव्यक्तमनुनासिकम् । विस्वरं विरसं चैव विश्लिष्टं विसमाहतम् ।। काकस्वरं निरसितं तथा स्थानविवर्जितम् । व्याकुलं तालहीनं च पाठदोषाश्चतुर्दश ॥ इति ( वाच०)। अध्ययनक्रमो यथा आचम्य प्रयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ॥ इति । अध्यापनक्रमो यथा । अधीष्व भो इति ब्रूयाद्विरामोस्त्विति चारमेत् ( कूर्मपु० उ० अ० १३ ) ( वाच० )। अत्राधिकं
च द्वितीया कर्मत्वम् इत्यादिशब्देषु संपादितम् तत्र दृश्यम् । पाणिनिः--पाणिनिनामकः प्रसिद्धो मुनिविशेषः । स च व्याकरणशाने
अष्टाध्यायीरूपसूत्रपाठम् गणपाठम् धातुपाठम् लिङ्गानुशासनम् शिक्षा चेति ग्रन्थपञ्चकं चकार । अत्रोच्यते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति । व्याकरणशास्त्रप्रयोजनं तु निःश्रेयसम् इति । पाणिनिमतं च सर्वदर्शनसंग्रहमहाभाष्यकैयटादौ प्रतिपादितम् इति । अत्र प्रयोजनं द्विविधम् । मुख्यम् गौणं च। तत्र मुख्यं निःश्रेयसम् । गौणं तु रक्षोहागमलध्व
संदेहाः प्रयोजनम् इति महाभाष्योक्तं ( पृ० १ ) द्रष्टव्यम् । पातः-१ पतनम् । यथा दृष्टिपातः बाणपातः सूत्रपातः इत्यादि ।
२ ज्योतिर्विदस्तु रविभिन्नग्रहाणां दक्षिणोत्तराकर्षकः अदृश्यरूपः कालमूर्तिरूपः भचक्रस्थितो जीवविशेषः इत्याहुः (सू० सि०) (वाच०)। ६३ न्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org