________________
न्यायकोशः।
४४३ परिमाणोत्कर्षदर्शनात् प्रचयः कारणम् । बहुत्वस्याभावात् । महत्त्वस्य
सत्त्वेपि परिमाणोत्कर्ष प्रत्यप्रयोजकत्वात् । एवं च सति यदि महत्त्वं . तत्र कारणम् तदा न दोषः । तदुक्तम् द्वाभ्यामेकेन सर्वैर्वा इति (वै०
उ० ७११९)। परिवित्तिः–दाराग्निहोत्रसंयोगं यः करोत्यप्रजे सति । परिवेत्ता स विज्ञेयः
परिवित्तिस्तु पूर्वजः ॥ ( मिताक्षरा अ० १ श्लो० २२३ )। परिवृत्तिसहः—(शब्दः ) यौगिकः शब्दविशेषः । अत्र व्युत्पत्तिः परि. वृत्ति परावृत्तिम् सहते इति परिवृत्तिसहः । सहधातोरच्प्रत्ययः । अयं
च पर्यायपरिवृत्तिसहः इत्यप्युच्यते । परिवृत्तिसहत्वं च समानार्थकत्वे .. सति विभिन्नानुपूर्वीकत्वम् । स च पूर्वोत्तरपदयोः परावृत्त्या योगलभ्यार्थ
बोधयतीति तस्य तथात्वम् । स च त्रिविधः । पूर्वपदपरिवृत्तिसहः उत्तरपदपरिवृत्तिसहः उभयपदपरिवृत्तिसहश्च । तत्राद्यः जलधि दिनकर इत्यादिशब्दः। द्वितीयः वडवानलादिशब्दः । तृतीयः स्वस्वामिभावसंबन्धरूपेर्थे भूपालादिशब्दः । तत्र जलधिशब्दे जलपदस्थाने तोयादिपदस्य दिनकरशब्दे च दिनपदस्थाने दिवसादिपदस्य प्रक्षेपेण समानार्थप्रतीतेः जल दिन इति पूर्वपदमेव पर्यायपरिवर्तनं क्षमते न तु घि कर इत्युत्तरपदम् । तत्स्थान आधारादिपदप्रक्षेपे जलाधारदिनजनकेत्यादिपदात् समुद्रसूर्याद्यर्थाप्रतीतेः । वडवानलशब्दे चानलपदस्थानेन्यादिपदप्रक्षेपेण समानार्थप्रतीतेरनल इत्युत्तरपदमेव परिवर्तनं क्षमते न तु वडवेति पूर्वपदम् । वडवापदस्थानेश्वादिपदप्रक्षेपे अश्वानल हयानल इत्यादिपदात्तादृशार्थाप्रतीतेः । भूपालपदे च तादृशसंबन्धस्य भूपालादिपदादिव पृथ्वीभृत् महीपति इत्यादिपदादपि बोधनेन समानार्थप्रतीतेस्तस्योभयपदपरिवृत्तिसहत्वं संगच्छते । तथा चोक्तं हेमचन्द्रेण वार्ष्यादिषु पदे पूर्वे वाडवाग्यादिषूत्तरे । द्वयेपि भूभृदायेषु पर्यायपरिवर्तनम् ॥ एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः । मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः ॥ इति ( वाच० )। उभयपदपरिवृत्त्यसहं तु एतत्रितयलक्षणभिन्नं रूढमेव । तद्यथा गीर्वाणादिपदम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org