________________
44
न्यायकोशः। [ख] पठनम् । तच्च गुरुमुखोच्चारणानुसाघुञ्चारणम् । [ग] साक्षरग्रहणमिति मीमांसकाः । यथा साङ्गो. वेदोध्येतव्यो ज्ञेयश्चेत्यादौ । [घ ] अक्षरमात्रपाठोध्ययनमिति वेदाक्षरपठनकर्तार इदानींतना वैदिकंमन्या मन्यन्ते। अध्यवसायः-१ इदमेवमेव-इति विषयपरिच्छेदो निश्चयः । २ उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोभिभवे सति यः सत्त्वसमुद्रेकः सोयमध्यवसाय इति वृत्तिरिति च सांख्या आहुः। स चाध्यवसाय आत्मधर्म इति नैयायिकाः । बुद्धिधर्मः ( बुद्धेापारः ) इति सांख्यादयः ( सां० को०)।। अध्यात्मम्-आत्मसंबन्धि । यथा इत्यध्यात्ममित्यादौ । अध्यायः- १ अध्ययनम् । यथा स्वाध्यायोध्येतव्य इत्यादौ । २ वेद
शास्त्रादिग्रन्थस्यैकार्थविषयसमाप्तिद्योतको विश्रान्तिस्थानमंशविशेषः ।
यथा श्रीभागवतस्य पञ्चमोध्याय इत्यादौ । अध्यावहनिकम्-यत्पुनर्लभते नारी नीयमाना पितुर्ग्रहात् । अध्यावहनिकं
नाम स्त्रीधनं तदुदाहृतम् ॥ ( मिताक्षरा अ० २ श्लो० १४३ ) अध्यासः-१ अयथार्थज्ञानम् । २ स्मृतिरूपः परत्र पूर्वदृष्टावभास इति
शंकरभारती वक्ति । यथा शुक्ती इदं रजतमिति ज्ञानम् ( शारीर० )। स चाध्यासो द्विविधः-- अर्थाध्यासो ज्ञानाध्यासश्चेति । तदुक्तम्प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता। तद्धीश्चाध्यास इति हि द्वयमिष्टं
मनीषिभिः ॥ ( सर्वद० सं० शांक० पृ० ४२० )। अध्याहारः-१ अश्रुतपदानामनुसंधानम् (दि. ४)। यथा घटमान
येत्युक्ते त्वमिति पदस्याध्याहारः । अध्याहारो द्विविधः । शब्दाध्याहारः। अर्थाध्याहारः। शब्दाध्याहारो नामाकातितार्थबोधकपदानुसंधानम् । अर्थाध्याहारो नामाकासितार्थानुसंधानम् । अत्रेदं बोध्यम्-नैयायिकैः १ अत्र आत्मानं देहमिन्द्रियादिकं क्षेत्रज्ञं ब्रह्म वाधिकृत्येति व्युत्पत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org