________________
न्यायकोशः। अधिकारविधिः-फलस्वाम्यबोधको विधिरधिकारविधिः (मी० न्या०
पृ० ४६ )। अधिवत्सरः–यस्मिंश्चान्द्रसंवत्सरे मध्यममानेन गुरोः संक्रान्ति स्ति
सोधिवत्सरः ( पु० चि० पृ० ११ )। अधिविना-भर्ना विवाहान्तरे कृते पूर्वमूढा । अधिवेदनम्-धर्मपन्यां सत्यां रागत एव विवाहान्तरकरणम् । अधिगमः-१ ज्ञानम् । २ प्राप्तिः । ३ स्वीकारः (वाच०)। ४ निध्यादेः 'प्राप्तिरिति व्यवहारज्ञाः । ५ व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधि
गम इत्यार्हता आहुः ( सर्व० आई० पृ० ६३ )। अधिश्रयणम् - विक्लित्तिहेतुभूतश्चुल्लयुपस्थापनरूपो व्यापारः । यथा तण्डुलं
पचतीत्यादौ पाकानुकूलोवान्तरव्यापारः । अधिष्ठाता-१ अध्यक्षः। २ नियन्ता। ३ अधिदेवः । यथा आत्मे
न्द्रियाद्यधिष्ठाता ( भा० ५० श्लो० ४७ ) इत्यादौ । अधिष्ठानम्-१ आश्रयः । यथा प्राणसंचारादेः प्राणवहनाड्यादिः (दि० __ २३१)। २ आरोपविशेष्यः । यथा शुक्ती रजतस्याधिष्ठानम् । अधीनत्वम्-१ [क] प्रयोज्यत्वापरपर्यायः स्वरूपसंबन्धविशेषः । यथा
दण्डाधीनो घट इत्यादावधीनत्वम् । [ख] एतत्समयसंबन्धो दण्डाधीन इत्यादिप्रतीतिसाक्षिकः स्वरूप
संबन्धविशेष इति केचित् ( मू० म० १)। २ तन्निर्वाह्यनिश्चय.. कार्यकारिताप्रयोजकरूपवत्त्वम् ( ग० बाध० )। अध्यक्षम्-१ प्रत्यक्षम् । यथा उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत्
(भा० ५० श्लो० १५२ ) इत्यादौ । २ प्रत्यक्षविषयः । यथा अध्यक्षो विशेषगुणयोगतः ( भा० ५० श्लो० ४९) इत्यादौ । अध्ययनम्- [क] उच्चारणोत्तरकालिको नियमपूर्वको ग्रन्थस्वीकारानुकूलो
व्यापारः । यथा उपाध्यायादधीत इत्यादौ धात्वर्थः (ल० म० )। । अत्र उच्चारणाश्रयोपादानम् । उपाध्यायानिःसरन्तं ग्रन्थमधीते इत्यर्थः (ल० म०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org