________________
न्यायकोशः। अनुषज्यन्ते न तैर्विना सोर्थः सिध्यति तेर्था यदधिष्ठानाः सोधिकरणसिद्धान्तः । यथा देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्रानुषङ्गिगोर्था इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणं अनियतविषयाश्चेतना इति पूर्वार्थसिद्धावेतेाः सिध्यन्ति । न तैर्विना सोर्थः संभवतीति ( वात्स्या० १।१।३० )। [ख] यस्यार्थस्य सिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धिभवति सः । यथा तहथणुकादिकं पक्षीकृत्योपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमजन्यत्वे साध्यमाने सर्वज्ञत्वमीशस्य (गौ०वृ० १।१।३०)। यथा वा क्षित्यादिकर्तृ सिद्धी कर्तुः सार्वश्यम् ( त० भा० ४३ )। [ग] अनुमेयस्य सिद्ध्यार्थो योनुषङ्गेण सिध्यति । स स्यादाधारसिद्धान्तो जगत्कर्ता यथेश्वरः ।। ( तार्किकर० श्लो० ६१)। अधिकवृत्तित्वम्-जदपेक्षयाधिकदेशकालान्यतरवृत्तित्वम् । यथा पृथिवी
त्वमपेक्ष्य द्रव्यत्वस्याधिकदेशवृत्तित्वम् । योधिकदेशवृत्तिधर्मः स एव व्यापकधर्मो भवति । अधिकारः-१ स्वामित्वं यथेष्टक्रयविक्रयादिकर्तृत्वसंपादकस्वामित्वं वा।
यथा सर्वे स्युरधिकारिण इत्यादावधिकार इति धर्मशास्त्रज्ञाः। २ [क] यद्धर्मविशिष्टेन कृतस्य कर्मणः फल जनकत्वं सः ( मू० म० १)। [ख] येत् प्रवर्तमानपुरुषनिष्ठं तथा ज्ञायमानं सत्प्रवृत्तिहेतुः सः। [ग] यत् विधिवाक्येषु पुरुषविशेषणत्वेन श्रूयते सोधिकार इति मीमांसकाः । ३ स्वसूत्रे लक्ष्यसंस्कारकवाक्यार्थशून्यत्वे सति विधिसूत्रैकवाक्यतापन्नत्वमिति शाब्दिका वदन्ति । ४ आरम्भः । यथा अथ शब्दानुशासनमित्यादावथशब्दार्थोधिकार इति शाब्दिका आहुः । १ यथा अथातो ब्रह्मजिज्ञासेत्यादौ शमदमादिसंपत्सारासारविवेकादिरधिकारः । २ यथा स्वर्गकामो यजेतेत्यादौ स्वर्गकामनादिकमधिकारो भवति । ३ अत्र शब्दशास्त्रमधिकृतं भवतीत्यर्थो बोध्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org