________________
४८०
न्यायकोशः। परिपाकः-१ परिणामवदस्यार्थीनुसंधेयः ( वाच० )। २ वासनायाश्च
स्वकार्योत्पादं प्रत्याभिमुख्यं परिपाकः ( सर्व० सं० पृ० ३८ बौद्ध०)। परिभाषा-१ आधुनिकसंकेतः (ग० शक्ति० ) (वै० वि० ७।२।२० )।
यथा शाब्दिकमते वृद्धिपदस्याकारैकारौकारेषु पाणिनिसंकेतः । २ [क] अनियमे नियमकारिणी परिभाषा । [ख] परितो व्यापृतां भाषां परिभाषां प्रचक्षते । यथा यथोद्देशं संज्ञापरिभाषम् इत्यादौ । परिमण्डलम्-१ परमाणुपरिमाणम् । २ परिमाणविशिष्टः परमाणुः (वै० वि० ७१।२०)। तच्च परिमण्डलं नित्यम् ( वै० ७।१।२०)।
३ वर्तुलाकारः इति काव्यज्ञा आहुः। परिमाणम्- (गुणः) [क] परिमाणत्वजातिमत् । तच्च नवसु द्रव्येषु
वर्तते (त० सं०)। तत्राकाशादिषु चतुर्पु परममहत्त्वम् । परमाणुषु परमाणुत्वम् । ब्यणुके अणुत्वम् । अतोन्येषु महत्त्वं दीर्घत्वं च । हस्खत्वं चाणुत्वसमानाधिकरणम् । तत्राणुपरिमाणं परमाणौ व्यणुके च तिष्ठति । तत्रापि परमाणावणुपरिमाणं परमम् । विभुचतुष्टये महत्परिमाणं परमम् । त्रसरेण्वादिमहावयविपर्यन्तद्रव्येषु अवान्तरजन्यमहत्परिमाणम् (वै० वि० ७।११८)। परिमाणं च मानव्यवहारासाधारणकारणम् (वै० वि० ७१।८)। यथा शतयोजनश्चन्द्रः इति ज्योतिःशास्त्रोक्तं परिमाणम् (त० प्र० ४ पृ० २९)। मानव्यवहारश्च हस्तवितस्त्यादिव्यवहारः न तु पलसंख्यादिव्यवहारः (वै० उ० ७११८)। किं च मानं परिमितिः तस्य यो व्यवहारः इदं महत् इदमणु इत्याद्यात्मकश्च ( सि० च० १ पृ० १७ )। किंच मानव्यवहारः अणुत्वादिर्गुणः इति व्यवहारः ( वाक्य० १ पृ० ७)। [ख] यवाङ्गुलप्रस्थादिभिः गुञ्जादिभिश्च द्रव्यस्य परिच्छेदः । अत्रोच्यते । जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञम् । तदष्टकं लिक्षा। तत्रयं राजसर्षपः । तत्रयं गौरसर्षपः । ते षट् यवः । तत्रयं कृष्णलः । तत्पञ्चकं माषः । तद्वादशकमक्षार्धम् । स चतुर्माषकं सुवर्णः। तच्चतुःसौवर्णिको निष्कः इति । द्वे कृष्णले रूप्यमाषकः । ते षोडश धरणम् इति । ताम्रिकः कार्षापणः पणः इति ( विष्णुस्मृतिः)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org