________________
१७२
न्यायकोशः।
. - तच्छरीरस्य ( इच्छाप्रयुक्तस्य ) जननसंभवात् । अत एव चतुर्भुजत्वादि.. श्रवणं संगच्छते इति । परमाणव एवेश्वरस्य शरीरमिति केचिदाहुः ।
आकाशमेव शरीरमित्यपरे मन्यन्ते। ईश्वरः सर्गादौ शरीरद्वयम् (प्रयोज्यप्रयोजकवृद्धशरीरद्वयम् ) परिगृह्य व्यवहरति इति परे जानन्ति । संसारिणामदृष्टवशादीश्वरस्य शरीरम् तच्च ब्रह्मविष्णुशिवात्मम् इत्यन्ये ब्रुवन्ति । भूतावेशन्यायेनेश्वरस्य शरीरम् इत्यपरे मेनिरे । ईश्वरः शरीररहित एव । परं तु संसारपङ्कनिममानज्ञानिन उद्दिधीर्षुर्लीलाविग्रहं दधाति इतीतरे प्रजल्पन्ति । जीवा एवेश्वरस्य शरीरम् इति रामानुजीयाः । अप्राकृतं सच्चिदानन्दाद्येव शरीरम् इति मतप्रवर्तकैकशिरोमणयो मध्वाचार्याः प्राहुः । क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय संप्रदायप्रद्योतकोनुप्राहकश्च इति पातञ्जलाः संजगदिरे। [ख ] शरीरनिरपेक्षज्ञानवान् (प्र० प्र०)। यथा स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ ( कु० स्त० १ श्लो० २)। परमात्मा परं ब्रह्म निर्गुणं प्रकृतेः परः । कारणं कारणानां च श्रीकृष्णो भगवान् स्वयम् ॥ (ब्रह्मवै० पु० अध्याय २३ )। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः (गीता० १५।१७) । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते । (भाग० १।२।११) इत्यादौ परमात्मा । [ग] नित्यज्ञानादिमान् ( त० कौ० ) । स च गुणविशिष्टमात्मान्तरमीश्वरः ( वात्स्या० ४।१।२१)। ईश्वर एक एव (त० सं० ) । मायावादिवेदान्तिनस्तु मायावच्छिन्नचैतन्यमीश्वरः स एव जीवानामुपास्यत्वेन देशितः इत्याहुः । कर्मैव इति मीमांसकाः समुपासते। वेदोक्तकर्मणः फलदातेश्वरः इति मीमांसकैकदेशिनः । आदिविद्वान् सिद्धः इति कापिलाः । लोकवेदविरुद्धैरपि निलेपः स्वतन्त्रः इति महापाशुपताः । निरावरणः इति दिगम्बराः । यावदुक्तोपपन्नः ( कर्ता ) इति नैयायिकाः । शिव इति शैवाः । पुरुषोत्तमः इति वैष्णवाः । पितामहः इति
पौराणिकाः । यज्ञपुरुषः इति याज्ञिकाः । विशुद्धं चैतन्यम् इति माया... वादिनः । ब्रह्मशब्दवाच्यः गुणपरिपूर्णः विष्णुः इति माध्वाः । द्विभुजः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org