________________
न्यायकोशः ।
४६५
दृष्टान्तः सिद्धान्तः अवयवः तर्कः निर्णयः वादः जल्पः वितण्डा हेत्वाभासः छलम् जातिः निग्रहस्थानम् इत्येते षोडश पदार्थाः इति गौतमप्रधाना नैयायिका आहुः । प्रकृतिर्विकृतिरुभैयमनुभयमिति भेदेन चत्वारः पदार्थाः संकलनया पञ्चविंशतिः इति सांख्या: पातञ्जला वाहुः । तुतातभट्टमतानुयायिनां मते द्रव्यगुणकर्मसामान्यरूपाश्चत्वार एव पदार्थाः । प्राभाकरमते द्रव्यगुणकर्मसामान्यसंख्यासमवायसादृश्यशक्तयः इत्यष्टौ पदार्थाः (वै० वि० ) ( प० मा० ) ।
पद्मकः - सषष्ठीसप्तमीयोगे वारवेदंशुमालिनः । पद्मको नाम योगोयं सहस्रार्कग्रहैः समः ॥ ( पु० चि० पृ० १०५ ) । परकृतिः - ( अर्थवादः ) [क] अन्यकर्तृकस्य व्याहतस्य विधेर्वादः । ( वात्स्या० २।१।६४ ) । [ख] पुरुषविशेषनिष्ठमिथोविरुद्धकथनम् । यथा हुत्वा वपामेवाग्रेभिघारयन्ति अथ पृषदाज्यं तदुह चरकाध्वर्यवः पृषदाज्यमेवाप्रेभिघारयन्ति अमेः प्राणाः पृषदाज्यमित्येवमभिदधति ( श्रुतिः ) इत्येवमादि ( गौ० पृ० २।१।६४ ) ( वात्स्या ० २ । १ । ६४ ) | [ग] एककर्तृकमुपाख्यानं परकृति: ( भाट्टदी ० ६/७/२६ ) । परतन्त्रम् - १ इतरसत्ताधीनसत्ताकम् । यथा राजभृत्यः परतन्त्रः । २ क्वचित् स्वेतरबहिर्विषयकज्ञानजनकसामग्रीसापेक्षम् ( त० प्र० १ ) । यथा मनश्चाक्षुषादिप्रत्यक्षे परतन्त्रम् (सर्व० पृ०९ चार्वा० ) ( त० भा० ) । परत्वम् - १ ( गुणः ) [ ] पराभिधानंप्रत्ययनिमित्तम् । तत्तु द्विविधम् । दिक्कतम् कालकृतं च । तत्र दिकृतम् दिग्विशेषप्रत्यायकम् । कालकृतं च वयो भेद प्रत्यायकम् ( प्रशस्त० पृ० २० ) । क्रमेणोदाहरणं यथा गण्डौ कपोलौ तत्परे हनू ( अमर : २६ । ९० ) इत्यादौ परश्वस्त - स्परेहनि ( अमरः ३।४।२२ ) इत्यादौ च । अत्र सूत्रम् एकदिकाभ्यामेककालाभ्यां संनिकृष्टविप्रकृष्टाभ्यां परमपरं च (वै० ७।२।२१ ) इति । परत्वस्य लक्षणं च परव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वम् ( वाक्य ० १ पृ० ८ ) । अत्र नव्याः बहुतरप्रदेश संयोगान्तरितत्वरूपविप्रकृष्टत्वबहुतर सूर्य परिस्पन्दान्तरित जन्यत्वरूपज्येष्ठत्वाभ्यां दैशिककालि५९ न्या० को ०
Jain Education International
१६
For Personal & Private Use Only
www.jainelibrary.org