________________
न्यायकोशः। पृथगेव शक्यम् इत्याहुः ( श० प्र० ) ( गौ० वृ० २।२।६८ ) (दि. ४ पृ० १७८-१७९ )। वस्तुतः आकृतिपदं न संस्थानपरम् । किंतु जातिव्यक्त्योः समवायात्मकसंसर्गपरमेव । करणव्युत्पत्त्या आकारनिरूपकार्थकत्वात् ( श० प्र०)। अथ पदार्थविभागः प्रदर्श्यते ( क ) पदार्थो द्विविधः । भावः अभावश्चेति ( कि० व० १ पृ० ८ )। तत्र भावा द्रव्यादयः षट् । अभावस्तु प्रागभावादिभेदेन चतुर्विधः। (ख) पदार्थाः सप्त द्रव्यम् गुणः कर्म सामान्यम् विशेषः समवायः अभावः इति ( त० सं० ) (भा० ५०) (न्या० म०) (चि० )। एषु सप्तसु पदार्थेषु गोतमोक्तानां षोडशानां ( वक्ष्यमाणानाम् ) पदार्थानामन्तर्भाव इत्थम् । प्रमाणस्येन्द्रियादेव्येन्तर्भावः। व्याप्तिज्ञानादेर्गुणे। प्रमेयस्यात्मशरीरेन्द्रियस्वरूपस्य द्रव्ये । अर्थस्य गन्धरसरूपस्पर्शशब्दस्वरूपस्य गुणे। बुद्धेर्गुणे । मनसो द्रव्ये । प्रवृत्तेर्गुणे। दोषाणामिच्छाद्वेषमिथ्याज्ञानस्वरूपाणां रागद्वेषमोहपदप्रतिपाद्यानां गुणे । प्रेत्यभावस्य मरणानन्तरजन्मनो गुणे । सुखदुःखसंवेदनस्वरूपस्य मुख्यफलस्य गुणे। गौणमुख्यसाधारणजन्यमात्रस्वरूपफलस्य द्रव्यादिषु। पीडालक्षणस्य दुःखस्य गुणे। अपवर्गस्यात्यन्तिकध्वंसरूपस्याभावे । संशयस्य गुणे। साध्यतयेच्छाविषयात्मकस्य प्रयोजनस्य यथायथं द्रव्यादिषु । साध्यसाधनोभयवत्तानिश्चयविषयस्य दृष्टान्तस्य यथायथं द्रव्यादिषु । तत्तच्छास्त्रसिद्धार्थरूपस्य सिद्धान्तस्य द्रव्यादिषु । शब्दस्वरूपप्रतिज्ञाद्यन्यतमरूपाणामवयवानां गुणे । व्याप्यारोपेण व्यापकारोपस्य तर्कस्य गुणे। निर्णयस्य गुणे। तत्त्वबुभुत्सुकथारूपवादस्य गुणे। विजिगीषुकथारूपजल्पस्य गुणे। स्वपक्षस्थापनाहीनकथारूपवितण्डाया गुणे । अनुमिति तत्करणज्ञान एतदन्यतरप्रतिबन्धकज्ञानविषयरूपाणां हेत्वाभासानां यथायथं द्रव्यादिषु । छलस्य गुणे । असदुत्तररूपजातेर्गुणे । पराजयहेतुस्वरूपनिग्रहस्थानानां यथायथं द्रव्यादिष्वन्तर्भावः । तथाहि । प्रतिज्ञाहानेरभावेन्तर्भावः । प्रतिज्ञान्तरस्य गुणे । प्रतिज्ञाविरोधस्य गुणे। प्रतिज्ञासंन्यासस्याभावे । हेत्वन्तरस्य गुणे । अर्थान्तरस्य गुणे । निरर्थकस्य गुणे । अविज्ञातार्थस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org