________________
न्यायकोशः। विनियोगफलकस्वीकारवान् इति बोधः । अत्र अव्यवहितोत्तरत्वं च स्वसमानविषयकपुरुषान्तरीयविनियोगव्यवहितभिन्नत्वम् । तेन शुद्रात् प्रतिग्रहीत्रा विप्रेण दत्तं धनमादातरि शूद्रादादत्त इति न प्रयोगः ( का० व्या० पृ० १० )। पञ्चपाण्डवपतिका द्रौपदी पञ्चमीशब्देनोच्यते इति पौराणिका आहुः। सूर्यकिरणप्रतिबिम्बयोग्यत्वयोग्यत्वाभावयुक्ता चन्द्रस्य पञ्चमी कला इति ज्योतिर्विदः । तादृशकलोपलक्षिततिथिश्च पश्चमी इति मौहूर्तिका वदन्ति । पञ्चलक्षणम्-१ अनुमानचिन्तामण्युक्तं व्याप्तिस्वरूपपञ्चकम् । तच्च (१)
साध्याभाववदवृत्तित्वम् (२) साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् (३) साध्यवत्प्रतियोगिताकान्योन्याभावासामानाधिकरण्यम् ( ४ ) सकलसाध्याभाववन्निष्ठाभावप्रतियोगित्वम् (५) साध्यवदन्यावृत्तित्वम् इति (चि० २ पृ० २)। पञ्चलक्षणप्रतिपादकग्रन्थस्य पञ्चलक्षणी इति नाम । तत्र पञ्चानां लक्षणानां समाहारः ( ङीप् ) इति व्युत्पत्तिर्द्रष्टव्या। २ पुराणं पञ्चलक्षणम् इति- पौराणिका आहुः । अत्र पञ्चलक्षणानि तु सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पश्चलक्षणम् ॥ इति ( अमर० क्षेपक० का० १ शब्दादि०)। पटः-१ वेष्टनवस्त्रम् । यथा तन्तवः पटस्य समवायिकारणम् इत्यादौ
(त० सं० )। २ चित्रलेखनपटः इति तत्रज्ञा आहुः ( देवीपु० )
(बृ० सं० अ० ७१ ) (वाच० )। पण्डा-१ (अपूर्वम् ) फलसाधत्वयोग्यः अदृष्टविशेषः । यथा मीमांसकमते अहरहः संध्यामुपासीत इत्यादौ नित्यकर्मणः संध्यावन्दनादेरभावे दुरदृष्टं जायते संध्यादेर्वन्दने तु तस्यानुत्पत्त्या फलानुपहितं दुरदृष्टं नश्यति इति तत्पण्डापूर्वम् । अत्र गुरवः । कार्यत्वेन अपूर्व एव विधेः शक्तिः । तथा च न कलङ्गं भक्षयेदित्यादिनिषेधे कलञ्जभक्षणाभावविषयकं कार्यम् इत्यन्वयबोधः । तच्चांपूर्व न किंचित्फलजनकम् । अपि तु स्वतः प्रयोजनं नित्यकर्मणः इत्यङ्गीचक्रुः ( वाच० ) (दि० गु०)। नैयायिकास्तु नित्यकर्मणामपि पापध्वंसादिरूपफलसत्त्वात्पण्डापूर्व नाङ्गी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org