________________
न्यायकोशः। - अग्निना भस्मना चैव षभिः पतिविभिद्यते ( कूर्मपु० अ० १५) इत्यादौ । - २ छन्दोविशेषः इति वृत्तशास्त्रज्ञा आहुः। ३ दशसंख्या इति गणका - आहुः । ४ गौरवम् । ५ पाकः इति काव्यज्ञा आहु ( वाच० )। पचनम्-पाकः ( ल० म० ) (ग० व्यु० का० २)। । पचिः-१ पचधातुः । २ पाकः । पञ्चदशस्तोमः—पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया। पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया । पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः इति। एकं सूक्तं त्रिरावर्तनीयम्। तत्र प्रथमावृत्तौ प्रथमाया ऋचत्रिरभ्यासः। द्वितीयावृत्तौ मध्यमायाः।
तृतीयावृत्तावुत्तमायाः। सोयं पञ्चदशस्तोमः ( जै० न्या० अ० १ 'पा० ४ अधि० ३)। पञ्चमी—(विभक्तिः ) तत्तद्धात्वर्थे ( पत्याद्यर्थे ) अपादानत्वादिबोधिका विभक्तिः ( श० प्र० श्लो० ६५ )। यथा वृक्षात्पर्ण पततीत्यादौ वृक्षपदोत्तरपञ्चमी । पञ्चम्यर्थश्च १ [क] अपादानम् । यथा भूभृतो गङ्गावतरतीत्यादौ पञ्चम्यर्थः । अत्र भूभृतो गङ्गासमवेतक्रियाजन्य. विभागाश्रयत्वात् अपादानत्वम् । तथा च सूत्रम् ध्रुवमपायेपादानम् - (पा० स० १।४।२४ ) इति । तदर्थश्च अपाये विभागे ध्रुवम् भ, निश्चलम् परसमवेतक्रियाजन्यविभागाश्रयः अपादानं स्यात् इति (म०
प्र० पृ० ६ )। अत्र गङ्गायामतिव्याप्तिवारणाय परसमवेतेति क्रियाविशेषणं दत्तम् । अयं विशेषः । स्पन्दजन्यविभागाश्रयत्वेन वृक्षादेरपादानत्वे वृक्षात्पर्ग स्पन्दते इत्यपि प्रयोगः स्यात् । अतः क्रियेति
सकर्मकधात्वर्थपरम् इति ( का० व्या० पृ० ९)। अथवा अपाये : विभागे यत् अवधिभूतं ध्रुवम् निश्चलम् प्रकृतपञ्चम्यर्थविभाग
जनकत्वान्वयिक्रियाशून्यम् तदपादानसंज्ञं स्यात् इति ( का० व्या०
पृ० ९) ( सि० कौ० कारक०)। [ख] भेदप्रतियोगितावच्छेदक.. त्वम् विभागश्च । यथा वृक्षात्पर्ण पततीत्यादौ पञ्चम्यर्थः । वृक्षात्पर्ण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org