________________
न्यायकोशः।
४४७ गमाभ्यामनुसंधीयते अथ स्फुटतरप्रत्ययो भवति ( न्या० वा० १
पृ० १४ ) [ग] परार्थानुमानम् (सर्व० पृ० २६४ अक्ष०.)। .. इदं च शब्दात्मकमेवेति यद्यपि अग्रे अनुपदमेव वक्ष्यमाणे ( पृ० ४४७
प० २३ ) न्याये अन्तर्भवति तथाप्यस्यानुमानत्वेनोक्तत्वात्पार्थक्येनानुमानप्रकरणे एतत्स्थापितम् इति ज्ञेयम्। २ आन्वीक्षिकी विद्या न्यायशास्त्रम् ( वात्स्या० १।१।१ ) (गौ० वृ० १।१।१ )। सेयमान्वीक्षिकी न्यायतर्कादिशब्दैरपि व्यवह्रियते । तथा च न्यायो मीमांसा धर्मशास्त्राणि
इति श्रुतिः ॥ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि ... विद्यानां धर्मस्य च चतुर्दश ॥ इत्यादिस्मृतिः ( याज्ञव० अ० १ - श्लो० ३ )। मीमांसा न्यायतर्कश्च उपाङ्गः परिकीर्तितः इति पुराणम् । - त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां - वारिम्भांश्च लोकतः ॥ इति ( मनु० अ० ७ श्लो० ४३ )। तथा - आषं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तकेंणानुसंधत्ते स धर्म वेद
नेतरः ॥ इत्यादि ( मनु० अ० १२ श्लो० १०६ ) । मोक्षधर्मे तत्रोपनिषदं तात परिशेषं तु पार्थिव । मनामि मनसा तात दृष्ट्वा चान्वीक्षिकी पराम् ॥ इति । उपनिषदर्थश्चान्वीक्षिक्यनुसारी ग्राह्यः इत्युक्तमिति (गॉ० वृ० १।१।१ )। अत्रोक्तं पक्षिलस्वामिना वात्स्यायनेन इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या इति । सेयमान्वीक्षिकी न्यायविद्या प्रमाणादिभिः पदार्थैविभज्यमाना प्रदीपवत् सर्वविद्यानां भवति प्रकाशकत्वात् । प्रदीपः :सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योदेशे परीक्षिता ॥ इति ( वात्स्या० १।१।१ ) । ३ [क] साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते स पञ्चावयवोपेतवाक्यात्मको न्यायः । पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा उच्यन्ते । तेषु प्रमाणसमवाय आगमः प्रतिज्ञा । हेतुरनुमानम् । उदाहरणं प्रत्यक्षम् । उपनयनमुपमानम् । सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनम् । सोयं परमो न्यायः इति । अत्रायं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org