________________
न्यायकोशः। नैयायिकः। परममहर्षिौतमश्च पश्चाध्यायात्मकं न्यायदर्शनं नाम : सूत्रोपबद्धं प्रणिनाय । नैयायिकशब्दव्युत्पत्तिः न्यायं वेत्त्यधीते वा इति
नैयायिकः ( उक्थादि० ठक् )। न्यायदर्शनं च प्रमाणप्रमेयसंशयप्रयोजन० ( गौ० सू० १।१।४ ) इत्याद्यारभ्य हेत्वाभासाश्च यथोक्ताः
(गौ० सू० ५।२।२५ ) इत्येतत्पर्यन्तं सूत्रसमूहात्मकम् । नैर्ऋती-१ (दिक् ) [क] सुमेरुव्यवहितोदयगिरिव्यवहिता च दिक्
( वै० वि० २।२।१०)। [ख] दक्षिणपश्चिमदिक् (वै० उ० २।२।१० ) । यथा नैर्ऋती दिशमाश्रयेत् ( आ० त०) इत्यादौ ( वाच० )। यथा वा अक्कलकोटग्रामान्नैऋत्यां झळकीग्रामो द्वादशसु क्रोशेषु । २ मूलनक्षत्रम् इति मौहूर्तिका आहुः । नैर्ऋत्या दिशः
अधिष्ठाता नितः इति विज्ञेयम् ( वै० उ० २।२।१०)। नैवेद्यम्-निवेदनीयं द्रव्यं तु नैवेद्यमिति कथ्यते ( स्मृतिः)। तच्च पञ्च- विधम् भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम् । सर्वत्र चैत- नैवेद्यमाराध्यस्य निवेदयेत् ॥ इति ( कालि० पु० ) ( वाच०)। नोदनम्-१ [क] स संयोगविशेषः येन संयोगेन जनितं कर्म
संयोगिनोः परस्परं विभागहेतुर्न भवति यः संयोगः शब्दनिमित्तकारणं न भवति वा सः (वै० उ० ५।२।१)। [ख] क्रियादिकारणीभूतः
संयोगः ( सि० च०)। [ग] चलस्य वेगवद्र्व्यसंयोगविशेषः इति . मायावादिन आहुः । एतन्मते अभिघातस्तु स्थिरस्य वेगवद्रव्यसंयोग
विशेष एव । २ खण्डनम् । ३ प्रेरणम् । विधिरूपा चोदना । नोदना—क्रियां प्रति प्रवर्तकं वचः (षड्दर्शनसमुच्चये पृ०६७ प०१५)। न्यायः- [क] प्रमाणेरर्थपरीक्षणम् । किमुक्तं भवति । समस्तप्रमाण
व्यापारादर्थाधिगतिायः इति (न्या० वा० १ पृ० १४)। अत्र
व्युत्पत्तिः । नीयते प्राप्यते विवक्षितार्थसिद्धिरनेन इति न्यायः इति । - [ख] प्रत्यक्षागमाश्रितमनुमानम् (वात्स्या० १।१।१ )। प्रत्यक्षा_ गमाश्रितमिति प्रत्यक्षागमाविरोधि । यदि हनुमानाधिगतोर्थः प्रत्यक्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org