________________
न्यायकोशः ।
४४५ यत्र नृत्यते । वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥ गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः । लयतालसमारब्धं ततो नृत्यं प्रवर्तते ॥ इति
( संगीतदामो०)। नृपः—यश्चैत्र शुक्लप्रतिपदिनवारो नृपो हि सः ( पु० चि० पृ० ५६ )। नेजकः-वस्त्रस्य धावकः ( मिताक्षरा २।२३८ )। नैगमः—ये वेदस्याप्तप्रणीतत्वेन प्रामाण्यमिच्छन्ति पाशुपतादयस्ते ( मिता... क्षरा २।१९२ )। नैमित्तिकत्वम्-१ निमित्तजन्यत्वम् । यथा द्वयोनैमित्तिको द्रवः ( भा० ५० श्लो० २८ ) इत्यादौ सुवर्णलाक्षादीनां द्रवत्वस्य तेजःसंयोगरूपनिमित्तजन्यत्वम् ( मु० १ )। २ धर्मज्ञास्तु अनियतनिमित्तकत्वम् । यथा पुत्रजन्माश्रित्य विहितस्य जातेष्ट्यादेः ग्रहणादिनिमित्तमाश्रित्य विहितस्य स्नानादेश्च नैमित्तिकत्वम् इत्याहुः । ३ स्मार्तास्तु निमित्तनिश्चयवदधिकारिकर्तव्यत्वम् । यथा यत्तु पापोपशान्त्यै च दीयते विदुषां करे। नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ (गरुडपु० ) इत्यादौ इत्याहुः ( वाच० )। नैमित्तिकी-संज्ञा-( रूढनाम ) । यन्नाम जात्यवच्छिन्नसंकेतवत् सा
नैमित्तिकी संज्ञा । यथा गोचैत्रादिः । सा हि गौर्गच्छतीत्यादौ गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोपदं गोत्वे संकेतितम् इत्याकारकग्रहात् गोत्वादिजातिमात्रम् । गामानयेत्यादी गोत्वादिना गवादेरन्वयानुपपत्तेः । एकशक्तत्वग्रहम्यान्यानुभावकत्वेतिप्रसङ्गात् इति (श० प्र० श्लो० १८ पृ० १७)। ये तु जात्यवच्छिन्नसंकेतवतामपि चैत्रादिपदानां पारिभाषिकत्वमाहुः ते जात्यवच्छिन्नशक्तिमन्नाम नैमित्तिकम्
यथा गोगवयादि इत्याहुः ( श० प्र० श्लो० २२ पृ० २६ )। नैयायिकः-षोडशपदार्थानुसारिन्यायज्ञः । यथा नैयायिकानां तु नये द्व्यणुकादावपीष्यते ( भा० ५० श्लो० १०७ ) इत्यादौ गौतमादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org