________________
न्यायकोशः। पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ।। (गीता ३३ ) इत्यादी। अत्र निष्ठाशब्दार्थः । ४ श्रद्धा इति केचिदाहुः । ५ ज्ञानम् । यथा ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ (ब्र. सू० ११११७ ) इत्यादौ । ६ पौराणिकास्तु अवधारणम् । यथा घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च। न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥ ( भा० आश्व० ६६५ ) इत्यादौ इत्याहुः । ७ समाप्तिः निष्पत्तिः संस्कारसंपत्तिर्वा ( मेधा० कुल्लू० नन्दन० )। यथा मनुनारदावाहतुः पाणिग्रहणिका मत्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे (मनु० अ० ८ श्लो० २२७ ) (निर्ण० सि० ३ पृ० ३७ ) इत्यादौ इति धर्मज्ञा आहुः । ८ नाशः ।
९ अन्तः। १० सीमा । ११ निबर्हणम् । १२ याश्चा ( वाच० )। निसर्गः–परोपदेशनिरपेक्षमात्मस्वरूपम् (सर्व० सं० पृ० ६३ आई०)। नीलः-(वृषः ) लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः। श्वेतः ___ खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ (पु० चि० पृ० ३०६)। नीलज्येष्ठा-तत्राष्टम्यां यदा वारो भानोज्येष्ठक्षमेव च । नीलज्येष्ठेति सा
प्रोक्ता दुर्लभा बहुकालिका ॥ (पु० चि० पृ० १३३ )। नृत्यम्-[क ] नाट्यशास्त्रानुसारेण हस्तपादादीनामुत्क्षेपणादिकमङ्गप्रत्यङ्गो
पाङ्गसहितं हावभावसमेतं च ( सर्व० पृ० १६९ नकु० )। यथा शिवो नृत्यति संध्यायामुत्साहेन गणैः सह इत्यादौ नृत्यत्यर्थः । [ख] तालमानयुक्तं सविलासाङ्गविक्षेपरूपं नर्तनम् ( वाच०)। यथा गोपागनानृत्यमनन्दयत्तम् (भट्टि० ) इत्यादौ । तल्लक्षणादि यथा देवरुच्या प्रतीतो यस्तालमानरसाश्रयः । सविलासोङ्गविक्षेपो नृत्यमित्युच्यते बुधैः।। ताण्डवं च तथा लास्यं द्विविधं नृत्यमुच्यते । अङ्गविक्षेपबाहुल्यं तथाभिनयशून्यता ।। ताण्डवं बहुरूपं तद्वारुणागलमुद्धतम् । छुरितं यौवतं चेति लास्यं द्विविधमुच्यते ॥ यत्राभिनयाद्यैर्भावै रसैराश्लेषचुम्बनैः । नायिकानायकौ रङ्गे नृत्यतश्छुरितं हि तत् ॥ मधुरं बद्धलीलाभिनटीभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org