________________
न्यायकोशः ।
४४३
1
भावम् । अतः निषेधवाक्यादस्य भेदः (ग० ) । एकादश्यां न भुञ्जीत इति वाक्यस्यापि निषेधत्वे कालमात्रापेक्षतया तत्कालमात्रेण निवृत्तिः स्यात् इति । एवम् नेक्षेतोद्यन्तमादित्यम् इत्यादावपि निषेधविधित्वमाहुः ( वा० ) । अत एव एकादशीभोजनाभावस्याभोजनसंकल्परूपस्य व्रतत्वम् तिथिखण्डविशेषनियमनं च संगच्छते । निषेधविधिरित्यस्यार्थश्च निषेधे अभावे विधिः इष्टसाधनताधीहेतुः इति ( वाच० ) । निषेधशेषः – निन्दार्थवादः ( लौ० भा० पृ० ५४ ) । निष्कर्षः – १ निश्चयः । यथा निष्कृष्टार्थः इत्यादौ । २ स्वरूपम् । यथा स उपाधिर्भवेत्तस्य निष्कर्षोयं प्रदर्श्यते ( भा० प० श्लो० १३९ ) इत्यादौ । ३ सारांशः ( मेधा० कुल्लू० ) । यथा एतद्विदन्तो विद्वांसत्रयीनिष्कर्षमन्वहम् ( मनु० अ० ४ श्लो० १२५ ) इत्यादी । ४ इयत्तादिना स्वरूपपरिच्छेदः ( वा० ) ।
निष्कासः - आमिक्षाया लेपः । यथा वारुण्या निष्कासेन तुषैश्वावभृथं यन्ति ( जै० न्या० अ० ७ पा० ३ अधि० ४ ) ।
निष्कासिनी - ( दासी ) स्वाम्यनवरुद्धा दासी ( मिताक्षरा २।२९ ) । निष्कुट : - - गृहाराम: ( पु० चि० पृ० २४२ ) ।
निष्क्रमणम् – १ स्पर्शवद्रव्यसंचारः (वै० उ० ) । यथा सांख्यमते निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् (वै० २।१।२० ) इत्यादौ । २ आ. प्रसवाच्चतुर्थे मासि शिशोः कर्तव्यः प्रथमनिष्क्रमनिमित्तः संस्कारविशेषो निष्क्रमणम् इति धर्मज्ञा मौहूर्तिकाश्च वदन्ति ।
निष्ठा - १ [क] वृत्तिः (विद्यमानत्त्रम्) (मु०२ व्याप्ति० पृ० १४० ) । यथा अथवा हेतुमन्निष्ठविरहा प्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते || ( भा० १० लो० ७० ) इत्यादौ । [ ख ] आधेयत्वम् । २ क्तक्तत्रतू प्रत्ययौ निष्ठा इति शाब्दिका आहुः । ३ वेदान्तिनस्तु स्वरूपेण स्थितिः (गीताभाष्य ० ) । यथा लोकेस्मिन्द्विविधा निष्ठा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org