________________
४४२
न्यायकोशः ।
I ।
इति विज्ञेयम् ( त० कौ० ४ पृ० १७ ) । मीमांसकास्तु पुरुषस्य निवर्तकं वाक्यं निषेधः । यथा न कलञ्जं भक्षयेत् इत्यादिवाक्यम् इत्याहु: । तथाहि निषेधस्तु निवर्तनां प्रतिपादयन् स्वनिवर्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्जभक्षणादेः परानिषुसाधनत्यमाक्षिपन् पुरुषं ततो निवर्त - यति इति ( लौ० भा० पृ० ४६ ) । अत्र प्रत्ययगतो य आख्यातांशस्तद्वाच्यायाः प्रवृत्तिरूपार्थभावनायाः नञर्थेन्वयः । अत्राहुः । ननश्चैवं स्वभावः स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम् इति । यथा घटो नास्तीत्यादौ अस्तीतिशब्दसमभिव्याहृतो नञ् घटसत्त्वषिरोधि घटासत्त्वं गमयति । तदिह लिङ्समभिव्याहृतो नन् लिङप्रवर्तनाविरोधिनीं निवर्त - haalaasa (लौ० भा० पृ० ४८-५९ ) । अत्रायं विशेषो ज्ञेयः । यदा तु प्रत्ययार्थस्य तत्र ननर्थे अन्वये बाधकं तदा धात्वर्थस्यैव तत्र नर्थे अन्वयः । तच्च बाधकं द्विविधम् । तस्य व्रतम् इत्युपक्रमः विकल्पप्रसक्तिश्च । तत्राद्यम् नेक्षेतोद्यन्तमादित्यम् इत्यादौं । तथा च स्नातकव्रतस्य कर्तव्यार्थत्वेनोपक्रमात् तदनुरोधेनात्रत्यननाः धात्वर्थ विरोध्यनीक्षणसंकल्प एव लक्षणया प्रतिपाद्यत इति पर्युदासाश्रयणम् । एवं च आदित्यविषयकानीक्षणसंकल्पेन भावयेत् इति वाक्यार्थः । द्वितीयं बाधक विकल्पप्रसक्तिः । यजतिषु ये यजामहं करोति नानुयाजेषु इत्यादौ । अत्र विकल्पप्रसक्तौ च नञोनुयाज संबन्धमाश्रित्य पर्युदासस्यैवाश्रयणम् न प्रतिषेधस्याश्रयणम् । इत्थं च अनुयाजव्यतिरिक्तेषु यजतिषु ये यजामहे इति शब्दं कुर्यात् इति वाक्यार्थबोध: । नञोनुयाजव्यतिरिक्त लाक्षणिकस्वात् । एवं च न विकल्पः इति ( लौ० भा० पृ० ४८- ५१ ) । २ अभावः । यथा त्रैकालिकनिषेधप्रतियोगित्वम् इत्यादौ । ३ निवृत्तिः । तदुक्तं भट्टैः निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते इति ( वा० ) ।
निषेधविधिः – ( विधिः ) अभाव इष्टसाधनताबोधकं वाक्यम् । यथा एकादश्यां न भुञ्जीत इत्यादिवाक्यं निषेधविधिः ( वाच० भोजनाभाव एवेष्टसाधनत्वं बोधयति । न तु भोजने विध्यर्थेष्टसाधनत्वा
। अत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org