________________
न्यायकोशः ।
1
यत्नः ( त० कौ० गु० पृ० १९ ) । यथा अपरोक्षीकृतश्रीशो विषयेभ्यो निवर्तते इत्यादौ । निवृत्तिश्च प्रवृत्त्यभाव एवेति नव्या आहुः ( त० प्र० उ० ४ पृ० ७३ ) ( प० मा० ) । सुषुप्त्यवस्थायां अयमितो निवृत्तः इत्यादिव्यवहारेण निवृत्त्याख्यप्रयत्नसिद्धिदुर्वारेत्यन्ये प्राचीननैयायिकाः आहुः (प० मा० ) । २ सांख्यास्तु संयोगाभाव एव निवृत्तिः । - यथा औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ( सांख्यका०५८) इत्यादी इत्याहुः । अत्रायं नियमोनुसंधेयः इच्छा विषय सिद्धौ इष्टप्राप्तौ निवर्तते इति (सांख्य० कौ० लो० ५८ ) । ३ कलञ्जाधिकरणे मीमांसकास्तु प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणस्य साध्यमानो निवृत्तिरित्युच्यत इत्याहु: ( वांच० ) । ४ अभावः । यथा व्यापक निवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् ( म०प्र०२ पृ० ३० ) इत्यादौ । यथा वा निवृत्तपदार्थक इत्यादौ ( नञ्सूत्रभाष्य ० ) (वै० भू० ) । यथा वा विपक्षः साध्यधर्मनिवृत्तिमान् ( ता० र० श्लो० २१ ) इत्यादौ निवृत्तिशब्दस्यार्थः । निवेशनम्–पलालकूटाद्यर्थं विभक्तो भूप्रदेशः ( मिताक्षरा व्य० श्लो० १५४ ) । निशा - १ रात्रिः । यथा न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ( मनु० ) निशातुषारैर्नयनाम्बुकल्पै: ( भट्टिः ) इत्यादौ । २ मेषादयो राशयः इति ज्योतिषज्ञा आहुः । ३ हरिद्रेति भिषज आहु: ( वाच० )1 निश्वयः - ( बुद्धिः ) १ तदभावाप्रकारकत्वे सति तत्प्रकारकं ज्ञानम् (त० प्र० २ ) ( भा० प० श्लो० १३० ) ( मु० गु० पृ० २०९ ) । तद्विद्विशेष्यकत्वावच्छिन्नतदद्भाव प्रकारताशून्य तद्वद्विशेष्यकत्वावच्छिन्नतस्प्रकारकत्ववज्ज्ञानमित्यर्थः तेन न महानसोयं वह्निमान् नवा पर्वतो वह्निमान् इत्यस्य समूहालम्बनज्ञानस्य पर्वते वह्निनिश्चयत्वाप्राप्तिः ( दि० गु० पृ० २०९ ) । तदद्भावप्रकारत्वानिरूपिततत्प्रकारतानिरूपित विशेष्यताशालिज्ञानम् इत्यर्थो वा (त० व० ) । यथा भूतलं घटवत् इति निश्चयः । अत्र च संशयभिन्नं ज्ञानं निश्चयः इति सर्वेषां सिद्धान्तः । निश्चयत्वं न जातिः । प्रत्यक्षत्वादिना सांकर्यात् । किं तु विषयिताविशेष एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org