________________
४३६
न्यायकोशः ।
नाश्रीयते न प्रयुज्यते । न विवक्ष्यते इति यावत् (वै० सा० द० सुब० पृ० १६३ ) । [ख] प्रकृत्यविवक्षायां निष्पाद्यम् । यथा घटं करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वेनाविवक्षा (वै० सा० द० सुब० पृ० १६३ ) । अत्रोक्तं भर्तृहरिणा यदसज्जायते सद्वा जन्मना यत्प्रकाशते । प्रकृतेस्तु विवक्षायां विकार्यं कैश्चिदन्यथा ॥ निर्वर्त्यम् इति (ग० व्यु० का० २ पृ० ६५ ) (वै० सा० द० सुब० पृ० १६३ ) । अत्र विवेको ज्ञेयः । प्रकृतिकर्मा समभिव्याहारे निर्वर्त्यम् इत्युच्यते । यथा कटं घटं वा करोति भस्म करोति इत्यादौ निर्वर्त्यम् । प्रकृतिकर्मसमभिव्याहारे तु विकार्यम् इत्युच्यते । तथा काशान्कटं करोति मृदं घटं करोति काष्ठं भस्म करोति इत्यादी विकार्यम् इति ( ग० व्यु० कार० २ ० ६५ ) ।
निर्वाह: - १ [क] कार्य संपादनम् । यथा यावता स्यात्स्वनिर्वाह: स्वीकुर्यात्तावदेव तु ( नारदीयपु० ) इत्यादौ ( वाच० ) । [ख] निष्पादनम् । २ समाप्तिः ।
निर्वाहकत्वम् – ( संगतिः ) १ [क] कथंचिदनुकूलत्वम् ( म०प्र० १५० १५ ) । [ ख ] एककार्यनिर्वाहकत्वम् । एककार्यनिर्वाहकत्वं च कारणकारणतावच्छेदक एतदुभयसाधारणं प्रयोजकत्वम् । यथा व्याप्तिपक्षधर्मतयोरनुमित्यात्म के ककार्याजनकत्वेपि तज्जनकोभूतज्ञानविषयतावच्छेदकस्वेनैककार्यानुकूलत्वम् । तत्र सामान्यतोनुमितिलक्षणैककार्यानुकूलत्वज्ञाने किं तदनुकूलम् इति जिज्ञासायाम् अनन्तरं पक्षधर्मतानिरूपणमिति ( भवा० ) । [ग] एककार्यजनकत्वम् (वै० सा० द०) । कारणकारणतावच्छेदकसाधारणप्रयोजकत्वरूपमित्यर्थः । २ कार्यत्वम् । अत्र व्याख्यानम् । निर्वाहकत्वम् कारणता निर्वाहकत्वम् । कार्यत्वमिति यावत् ( जग० ) । प्रयोज्यत्त्रं वा निर्वाहकत्वमिति केचिदाहुः । निर्वाहकैक्यम् – ( संगति: ) एकप्रयोजकप्रयोज्यत्वम् ( राम० २ पृ० (२१३४ ) । यथा प्रत्यक्षनिरूपणानन्तरं परामर्शानुमित्योर्निरूपणे निर्वाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org