________________
४२६
न्यायकोशः। निमेषः-लघ्वाक्षरसमा मात्रा निमेषः परिकीर्तितः (अहोरात्रशब्दे दृश्यम् )। नियतत्वम्-१ व्यापकत्वम् । यथा 'नियतसामानाधिकरण्यं व्याप्तिः . इत्यादी वढेधूमव्यापकत्वम् ( न्या० बो० २ पृ० १४ ) ( नील० २ ... . पृ० २०)। यथा वा अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता
कारणत्वं भवेत् (भा० ५० श्लो०१६ ) इत्यत्र कारणभूतदण्डादिगतपूर्ववृत्तित्वस्य घटादिकार्यनियतत्वम् । अत्र सामानाधिकरण्यसंबन्धेन यत्र। दण्डादौ कार्य तत्र स्वरूपसंबन्धेन पूर्ववृत्तित्वम् इति रीत्या व्याप्तेः सत्त्वेन
पूर्ववृत्तित्वस्य व्यापकत्वं बोध्यम् । २ नियमयुक्तत्वम् इति योगिन आहुः । नियमः-१ [क] तद्वदन्यावृत्तित्वम् । व्याप्तिरिति यावत् (ग०
सिद्धा० ) । यथा कार्ये कारणनियमः इत्यत्र कार्ये कारणवदन्यावृत्तित्वरूपो नियमः । यथा धूमे वह्निमदन्यावृत्तित्वम् । [ख ] व्याप्यत्वम् (ग० सत्प्र० पृ० २२)। यथा स्वसाध्यविपरीतेनानियमात् (चि० २ सत्प्र० पृ० ९७ ) इत्यादौ । [ग] तन्मात्रसत्त्वम् । यथा साहचर्यनियमः इत्यादौ (वाक्य ० २ पृ० १३)। अत्रायमर्थः । साहचर्य साध्यनिष्ठहेतुसामानाधिकरण्यम् । तन्नियमः तन्मात्रसत्त्वम् । तद्विरोध्य. सत्त्वमिति यावत् । विरोधि च हेतुसमानाधिकरणाभावप्रतियोगित्वम् । यादृशवहर्यादृशधूमसाहचर्य तस्मिन्न तदव्यापकत्वम् इति विरोधः । अनुगतैकव्यक्तौ तु एकाधिकरणावच्छेदेनासत्त्वम् विरोधः इति (वाक्य०२
पृ. १३ ) । २ व्यापकत्वम् । ३.धर्मज्ञास्तु प्रत्यवायजनकीभूताभाव। प्रतियोगित्वम् । अयोगव्यवच्छेद इति पर्यवसितोर्थः । यथा ऋतौ
स्वदारानुपेयादित्यादौ लिङर्थः इत्याहुः । अत्र नियमाथैकदेशे अभाव ऋत्वादिकालस्यावच्छेदकत्वेनान्वयात् ऋतुकालावच्छेद्यत्वविशिष्टस्य प्रत्यवायजनकीभूताभावस्य प्रतियोगि स्वदारगमनम् इत्याकारको बोधः । यद्वा प्रत्यवायहेतुत्वम् अभावश्च द्वयं तत्र लिङर्थः । तेन प्रतियोगिविधया धात्वर्थस्यावच्छेद्यत्वेन च कालस्यान्वयिन्यभावे लिङा प्रत्यवायहेतुत्वस्य बोधनात् ऋतुकालावच्छेद्यः स्वदारगमनाभावः प्रत्यवायहेतुः इत्याकार एव तत्र बोधः ( श० प्र० श्लो० १०० टी० पृ० १५८)। ४ शौच
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org