________________
પિરછ
न्यायकोशः। . - इति वृद्धस्मरणं ज्ञेयम् । श्राद्धे भुञ्जीत भवानित्यत्र लिङर्थनिमत्रितत्वैकदेशे
स्वकर्तव्यत्वबोधे धात्वर्थो विशेष्यत्वेनान्वेति । तथा च श्राद्धभोजनधर्मिका 2. या स्वकर्तव्यत्वधीः तज्जनकवाक्यप्रतिपाद्यो भवान् इत्याकारो बोधः . (श० प्र० श्लो० १०० टी० पृ० १५५-१५६)। निमित्तमात्रगुणत्वम्-असमवायिकारणभिन्नत्वे सति निमित्तकारणगुणत्वम्
(ल० व० पृ० ३७ ) । यथा आत्मविशेषगुणानां ज्ञानादीनाम्
निमित्तगुणत्वमेव । निमित्तम्-१ ( कारणम् ) समवायिकारणभिन्नमसमवायिकारणभिन्नं च के कारणम् । यथा तुरीवेमादिकं पटस्य दण्डचक्रादिकं च घटस्य निमित्त___ कारणम् (त० सं० ) ( त० कौ० पृ० ८)। यथा वा आत्मनो :: विशेषगुणा निमित्तकारणानि ( भा० प० गु० श्लो० ८८-८९)। - समवायिकारणताभिन्ना असमवायिकारणताभिन्ना च या कारणता .. तद्वदित्यर्थः (त० कौ० १ पृ० ८)। स्वगतरूपस्य समवायिकारणे . दण्डादौ यथाश्रुतलक्षणासत्त्वेन नातिव्याप्तिः इति ज्ञेयम् । अपरिणामित्वे
- सति यत्कारणं तन्निमित्तकारणम् इति मध्वमतानुयायिन आहुः - (प्र० च० पृ० १४)। २ प्रयोजकम् । यथा रोधने बन्धने चापि - योजने च गवां रुजः । उत्पाद्य मरणं वापि निमित्ती तत्र लिप्यते ॥ । (अगिर० ) इत्यादौ। ३ ज्ञापकम् । यथा शकुनादि कार्यविशेषे
निमित्तम् । अत्रोदाह्रियन्ते यथा निमित्तषु च सर्वेषु ह्यप्रमत्तो भवेन्नरः -जी (स्मृतिः) निमित्तानि च पश्यामि विपरीतानि केशव (गीता०१॥३१) : मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् (गीता०११।३३) 1. अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह ( ति० त० भविष्यपु० ) - इत्यादीनि ( वाच०)। यथा वा अनियतनिमित्तकं नैमित्तिकं कर्म
इत्यादौ पुत्रजन्मग्रहणादि जातेष्टिस्नानादौ निमित्तम् (म०प्र० ४ पृ० --.६०)। अत्रोच्यते निमित्तमात्रमाश्रित्य यो धर्मः संप्रवर्तते । नैमित्तिकः - स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥ इति (मल० त० ) ( वाच० )।
४ शाब्दिकास्तु उद्देश्यम् फलं वा । यथा निमित्ताकर्मयोगे इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org