________________
न्यायकोशः। दी०)। अत्यन्ताभावो द्विविधः । एकपर्याप्तधर्मावच्छिन्नप्रतियोगिताकः । अनेकपर्याप्तधर्मावच्छिन्नप्रतियोगिताकः। आद्यो धर्मो घटत्वादिः। द्वितीय
उभयत्वादिः । अयमेव व्यासज्यवृत्तिरित्युच्यते ( सि० च० ४)। अथ–१ आनन्तर्यम् । २ आरम्भः। ३ प्रश्नः । ३ काय॑म् ।
( सर्वद० पृ० ३३६-३४३ )। अदः-परोक्षबुद्धिविषयः (दि. ४ ) (ग० श०)। यथा असौ हरिश्चन्द्रो राजेत्यादावदःशब्दार्थः । विप्रकृष्टपरोक्षव्यक्तिरिति केचित्
(दि. ४)। अदत्तम्-अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः । तथोत्कोचपरीहासव्यत्यास
च्छलयोगतः ॥ बालमूढास्वतन्त्रातमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत्॥अपात्रे पात्रमित्युक्ते कार्ये वा धर्मसंयुते।
यहत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतम् ॥ ( मिताक्षरा २।१७६ ) अदृष्टम्—(गुणः ) [क] धर्माधर्मशब्दवदस्यार्थीनुसंधेयः ( भा०प०)। [ख] पुण्यपापात्मकं भोग्यम् । अपूर्वशब्दवदस्यापि व्यवहारस्तत्तन्मता
नुरोधेन बोध्यः । अदृष्टार्थकः—(प्रमाणशब्दः) [क] यस्यामुत्रार्थः प्रतीयते सोदृष्टार्थकः
(वात्स्या० १११८ )। [ख ] शब्दतदुपजीविप्रमाणमात्रगम्यार्थकः ( गौ० वृ० १।१।८ )। स च स्वर्गापूर्वादीनामस्तित्वादिप्रतिपादकः शब्दः ।
१ अदो वासनया जन्यते । भोगप्रायश्चित्तज्ञानादिना नश्यति । अदृष्टसद्भावे
प्रमाणं चानुमानम् । तच्च [क] चैत्रस्य शरीरादिकं चैत्रस्य विशेषगुणजन्यं कार्यत्वे सति चैत्रस्य भोगहेतुत्वाच्चैत्रप्रयत्नजन्यकुसुमपर्यकादिवदिति ( सि० च० )। [ख ] विमता भोगव्यक्तयो हेतुसापेक्षाः: कादाचित्कत्वात् घटवदित्यादि । तदुक्तम्-सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः। प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥ इति । चिरध्वस्तं फलायालं न कर्मातिशयं विनेति च (कु. १ ) । आगमस्तु-पौरुषं दैवसंपत्त्या काले फलति पार्थिव । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ इत्यादि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org