________________
न्यायकोशः। अत्यन्ताभावः-(अभावः) [क] यद्वस्तु यत्र न कदापि भविष्यति न
च कदाचिद्भूतं तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः (वै० उ०९।१।९)। यथा वायौ रूपं नास्तीति प्रतीतिसाक्षिकोभावः (वै० वि० ९।१।९)। [ख] त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोभावः ( त० सं० )। [ग] त्रैकालिकः संसर्गाभावः ( त० को०)। . [घ] नास्तीत्यनुभवसिद्धो नित्यः संसर्गाभावः (न्या०म०१) (मु०१)। [ङ ] प्रतियोग्याश्रयोभावोत्यन्ताभावः (सर्व० औलु० पृ० २३२)। यस्थामावस्याश्रयो भूतलादिवत्प्रतियोग्यपि संभवति सः। घटेपि घटात्यन्ताभावस्य सत्त्वात्। घटप्रतियोगिकानां प्रागभावप्रध्वंसान्योन्याभावानांतुन कदापि घट आश्रयो भवति। घटप्रागभावस्याश्रयो मृत्पिण्डः । प्रध्वंसस्याश्रयः कपालानि । अन्योन्याभावस्य च पटादिः । केचित्तु (प्राञ्चः ) यत्र भूतले पूर्व घटादिकं स्थितमथापसारितं पुनरानीतं च तत्रोत्पादविनाशशाली सामयिकनामा चतुर्थः संसर्गाभाव एव प्रतीयते नात्यन्ताभाव इत्याहुः ( वै० वि० ९।११५.) । केवलाधिकरणादेव नास्तीति व्यवहारोपपत्तावभावो न पदार्थान्तरमिति प्राभाकरा आहुः ( दि. १) (त.
१. अत्र [क ] अत्यन्तः-अन्तमवधिमतिकान्तो नित्योभाव इति व्युत्पत्तिः । । अत एवायमात्यन्तिकस्वैकालिक इत्यभिधीयते ( वै० उ० ९/११९ )। असौ त्रैकालिकस्तस्मादुक्त आत्यन्तिकस्तथा (त. व. २७२) । [ख] अन्तं स्वप्रतियोगिनिष्ठाभावप्रतियोगित्वमतिकान्तोत्यन्तः स चासावभावश्च इति विग्रहः । तस्य भावोत्यन्ताभावत्वम् । स्वप्रतियोगिनिष्ठस्वसदृशाभावप्रतियोगित्वव्यभिचार्यभावत्वमिति यावत् । तद्यथा-घटात्यन्ताभावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्रतियोगित्वाभाववति घटवृत्तिधर्मे सत्त्वात्तत्त्वं तत्राक्षतम् । घटान्योन्याभावस्य तु स्वप्रतियोगिनिष्ठान्योन्याभावप्रतियोगित्वव्यापकत्वात्तयावृतिः (वै० सा० द. ३३४ ) । अत्रेदं बोध्यम्-ध्वंसप्रागभावकालेपि तदधिकरणेत्यन्ताभावो वर्तत इति नवीननैयायिकानां मतम् । ध्वंसप्रागभावयोरत्यन्ताभावेन सह विरोधेन स
न वर्तत इति प्राचीना वदन्ति (ग० च० १) (मुक्ता० १)। २ संसर्गाभावशब्दो द्रष्टव्यः । 3 त्रैकालिकत्वमिह नित्यत्वम् ( नील. )। तच्चाभावस्य विशेषणम् । ४ तादात्म्यातिरिक्तसंसर्ग इत्यर्थः । तेन नान्योन्याभावेतिव्याप्तिः । न्या. को०२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org